"रामानुजाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
|footnotes=
}}
'''रामानुजाचार्यः''' (क्रि.श.१०१७तः११३७पर्यन्तम्) [[विशिष्टाद्वैतम्|विशिष्टाद्वैतस्य]] आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां महान् प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्री रामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।
'''रामानुजाचार्यः''' (क्रि.श.१०१७तः११३७पर्यन्तम्)
'''रामानुजाचार्य''' (१०१७-११३७) [[विशिष्टाद्वैत]] वेदान्त के प्रवर्तक थे। वह वैष्णव थे। उनका भक्ति परम्परा पर बहुत प्रभाव रहा है।
 
वैष्णव आचार्यों में प्रमुख रामानुजाचार्य की शिष्य परम्परा में ही रामानंद हुए थे जिनके शिष्य कबीर और सूरदास थे। रामानुज ने वेदांत दर्शन पर आधारित अपना नया दर्शन विशिष्ट द्वैत वेदान्त लिखा था।
 
रामानुजाचार्य ने वेदांत के अलावा सातवीं-दसवीं शताब्दी के रहस्यवादी एवं भक्तिमार्गी अलवार सन्तों से भक्ति के दर्शन को तथा दक्षिण के पंचरात्र परम्परा को अपने विचार का आधार बनाया।
 
==जीवनम्==
क्रि.श. १०१७तमे वर्षे दक्षिणभारतस्य [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]] पेरम्बदूरुक्षेत्रस्य तिरुकुदूरुग्रामे अस्य जन्म अभवत् । रामानुजः बाल्ये [[काञ्ची]]प्रदेशे प्रकाशगुरुणा वैदिकशिक्षां प्राप्तवान् । पश्चात् आलवन्दार् यामुनाचर्यस्य प्रधानशिष्यः अभवत् । गुरोः इच्छानुसारं ब्रह्मसूत्रस्य, विष्णुसहस्रनाम्नः, दिव्यप्रबन्धनस्य च टिकां लेखितुं सङ्कल्पितवान् । क्रमेण गृहस्थाश्रमं त्यक्त्वा श्रीरङ्गस्य यतिराजयतिना सन्न्यासदीक्षां प्राप्तवान् । मैसूरुप्रान्तस्य श्रीरङ्गतः चलन् रामानुजः शालग्रामं प्राप्य तत्र वासम् अकरोत् । तस्मिन् प्रदेशे द्वादशवर्षाणि वैष्णवमतस्य प्राचारम् अकरोत् । पश्चात् अस्य प्रचारार्थमेव समग्रदेशस्य भ्रमणम् अकरोत् । क्रि.श. ११३७तमे वर्षे रामानुजाचार्यः ब्रह्मलीनः अभवत् ।
1017 ई. में रामानुज का जन्म दक्षिण भारत के तिरुकुदूर क्षेत्र में हुआ था। बचपन में उन्होंने [[कांची]] में यादव प्रकाश गुरु से वेदों की शिक्षा ली। रामानुजाचार्य आलवन्दार यामुनाचार्य के प्रधान शिष्य थे। गुरु की इच्छानुसार रामानुज ने उनसे तीन काम करने का संकल्प लिया था:- ब्रह्मसूत्र, विष्णु सहस्रनाम और दिव्य प्रबंधनम की टीका लिखना। उन्होंने गृहस्थ आश्रम त्यागकर श्रीरंगम के यदिराज संन्यासी से संन्यास की दीक्षा ली।
 
मैसूर के श्रीरंगम से चलकर रामानुज शालग्राम नामक स्थान पर रहने लगे। रामानुज ने उस क्षेत्र में बारह वर्ष तक वैष्णव धर्म का प्रचार किया। फिर उन्होंने वैष्णव धर्म के प्रचार के लिए पूरे देश का भ्रमण किया। 1137 ई. में वे ब्रह्मलीन हो गए।
 
मूल ग्रन्थ : ब्रह्मसूत्र पर भाष्य '[[श्रीभाष्य]]' एवं '[[वेदार्थ संग्रह]]'।
 
==विशिष्टाद्वैतदर्शनम् ==
रामानुजाचार्यस्य दर्शने परमस्त् सम्बन्धे स्तरत्रयं विस्वस्तम् । ब्रह्म अर्थात् ईश्वरः, चित् अर्थात् आत्मा, अचित् अर्थात् प्रकृतिः । वस्तुतः चित् इत्युक्ते आत्मतत्त्वम्, अचित् इत्युक्ते प्रकृतितत्त्वम्, ईश्वरेण पृथक् न भवन्ति । विशिष्टरूपेण ब्रह्मणः एव रूपाणि भवन्ति ईश्वरेण आधारितानि च भवन्ति इति एव रामानुजाचार्यस्य विशिष्टाद्वैतसिद्धान्तः । यथा शरीरम् आत्मा च पृथक् न स्तः तथैव आत्मनः उद्देशं पूरयितुं शारीरं कार्यं करोति । एवमेव ब्रह्मणः पृथक् चित् अथवा अचित् तत्त्वस्य न किमपि अस्तित्वं भवति । रामानुजाचार्यस्य मतानुगुणं भक्तिः नाम पूजा, भजनं कीर्तनम् नास्ति । किन्तु भक्तिः नाम ईश्वरस्य ध्यानम् अथवा प्रार्थना एव । सामाजिकपरिप्रेक्ष्येण रामानुजाचार्यः भक्तिं जातिवर्गतः पृथक् न कृतवान् सर्वेषां भक्तिः साध्या इति दर्शितवान् ।
रामनुजाचार्य के दर्शन में सत्ता या परमसत् के सम्बन्ध में तीन स्तर माने गए हैं:- ब्रह्म अर्थात ईश्वर, चित् अर्थात आत्म, तथा अचित अर्थात प्रकृति।
 
वस्तुतः ये चित् अर्थात् आत्म तत्त्व तथा अचित् अर्थात् प्रकृति तत्त्व ब्रह्म या ईश्वर से पृथक नहीं है बल्कि ये विशिष्ट रूप से ब्रह्म का ही स्वरूप है एवं ब्रह्म या ईश्वर पर ही आधारित हैं यही रामनुजाचार्य का विशिष्टाद्वैत का सिद्धान्त है।
 
जैसे शरीर एवं आत्मा पृथक नहीं हैं तथा आत्म के उद्देश्य की पूर्ति के लिए शरीर कार्य करता है उसी प्रकार ब्रह्म या ईश्वर से पृथक चित् एवं अचित् तत्त्व का कोई अस्तित्व नहीं हैं वे ब्रह्म या ईश्वर का शरीर हैं तथा ब्रह्म या ईश्वर उनकी आत्मा सदृश्य हैं।
 
भक्ति से तात्पर्य: रामानुज के अनुसार भक्ति का अर्थ पूजा-पाठ या किर्तन-भजन नहीं बल्कि ध्यान करना या ईश्वर की प्रार्थना करना है। सामाजिक परिप्रेक्ष्य से रामानुजाचार्य ने भक्ति को जाति एवं वर्ग से पृथक तथा सभी के लिए संभव माना है। आज की है इरेउय्हेइउ व्फ्र्य्हेइउ फ्व्न्व ज्क्ज्च्न
 
==बाह्यनुबन्धाः==
"https://sa.wikipedia.org/wiki/रामानुजाचार्यः" इत्यस्माद् प्रतिप्राप्तम्