"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Jharkhand in India (disputed hatched).svg|thumb|]]
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ; {{IAST| Jhārkhaṇḍ}}, उच्चारणम् श्रूयताम् {{IPA-hns|ˈdʒʱaːrkʰəɳɖ||Jharkhand.ogg}})Jhārkhaṇḍ, उच्चारणम् [ˈdʒʱaːrkʰəɳɖ] ( श्रूयताम्)) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । राजधानी - [[राञ्ची]]
झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।
Jharkhand /dʒɑrˈkɑːnd/[citation needed] (Hindi: झारखण्ड; Bengali: ঝাড়খন্ড; Urdu: جھاڑکھنڈ; Jhārkhaṇḍ, pronounced [ˈdʒʱaːrkʰəɳɖ] ( listen)) is a state in eastern India. It was carved out of the southern part of Bihar on 15 November 2000. Jharkhand shares its border with the states of Bihar to the north, Uttar Pradesh and Chhattisgarh to the west, Orissa to the south, and West Bengal to the east. It has an area of 79,714 km2 49,821 sq mi (129,040 km2). The industrial city of Ranchi is its capital and Dumka is sub capital while Jamshedpur is the largest and the biggest industrial city of the state. Some of the other major cities and industrial centres are Dhanbad, Bokaro and Hazaribagh.
 
==इतिहासः==
गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) [[भविष्यपुराणम्|भविष्यपुराणस्य]] उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजानः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।
 
==झारखण्डः - पृथक् राज्यम्==
झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तं जातम् इत्यतः एव वनवासिनाम् एव पृथक्-प्रदेशः करणीयः अभवत् ।
१९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः, अङ्गारः, ताम्रम्, अभ्रकम्, स्फोदिजः, कौकिलेयः, कर्करः, युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।
 
एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।
 
==वातावरणम्==
राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति ।
 
झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्ना अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -
 
{| class="wikitable"
|-
! मृत्तिका !! प्रदेशः
|-
| रक्तमृत्तिका || दामोदर-उपत्यका, राजमहलप्रदेशः
|-
| अभ्रकयुक्तमृत्तिका || कोडेर्मा, झुमेरितिलैय, बार्कगान्, मन्दार्पर्वतः
|-
| सैकतमृत्तिका || हझारिबाग्, धनबाद्
|-
| कृष्णमृत्तिका || राजमहलप्रदेशः
|-
| अयोपेतरक्तमृत्तिका || पश्चिमराञ्ची, पलमु, सन्ताल्परगण, सिङ्घभुम्
|}
 
Flora and fauna
==सस्य-प्राणिसम्पत्तिः==
सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते ।
 
लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः, हरिणाः, अरण्यसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनीजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।
 
The name "Jharkhand" means "The Land of Forests".
 
सम्‍बद्धा: विषया:
"https://sa.wikipedia.org/wiki/झारखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्