"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
| footnotes =
}}
[[Image:Jharkhand in India (disputed hatched).svg|thumb|]]
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।
झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।
"https://sa.wikipedia.org/wiki/झारखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्