"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।
 
:::'''यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।'''
:::'''भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥''' इति
 
लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥
पङ्क्तिः १०:
पृथिवी-अप्- तेजो-वायु -रूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् । शरीरस्य कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः । वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति इति मन्वते चार्वाकाः ।
 
: क) पृथिव्यप्तेजोवायवः तत्त्वानि ।
: ख) तेभ्यः चैतन्यम् ।
: ग) चैतन्यविशिष्टः कायः पुरुषः ।
: घ) कामार्थौ पुरुषार्थौ ।
: ङ) मरणं मोक्षः इति संग्रहः ।
 
तथाहि-
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्