"बुद्धजयन्ती" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ using AWB
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[File:Kamakura-buddha-2.jpg|thumb|भगवान् बुद्धः]]
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|leftright|बुद्धस्य स्तूपः,आन्ध्रप्रदेशः]]
जन्मदिनाचरणं ‘जयन्ती’ शब्देन निर्दिश्यते । यथा -‘गान्धिजयन्ती’ या च अक्टोबर्मासस्य द्वितीये दिनाङ्के आचर्यते, यस्मिन च दिने गान्धिवेयस्य जन्म जातम् । बुद्धजयन्ती तु विशिष्टा ।
महात्मनः बुद्धस्य जीवनस्य तिस्त्रः प्रमुखाः घटनाः तस्मिन एव दिने घटिताः । प्रथमा घटना तदीनं जन्म् क्रि.पू.६ शतके वैशाखमासस्य पूर्णिमादिने कपिलवस्तुराज्ये सिद्धार्थरुपेण सः जन्म प्राप्नोत् ।
"https://sa.wikipedia.org/wiki/बुद्धजयन्ती" इत्यस्माद् प्रतिप्राप्तम्