"अग्निः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:Agni god of fire.jpg|thumb]]
{{हिन्दूधर्मः}}
अग्निः पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । '''दक्षप्रजापतेः''' आत्मजा '''स्वाहा''' अग्निदेवस्य पत्नी । '''इक्ष्वाकु'''वंशसमुद्भूतस्य '''दुर्योधन'''स्यात्मजा '''सुदर्शना''' अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय '''कपिध्वजोपेतं''' '''रथं''','''गाण्डीवधनुः''','''अक्षयतूणीर'''ञ्च प्रायच्छत् । अग्निना एव '''श्रीकृष्णाय''' चक्रायुधं प्रदत्तम् । अयं '''भृगु'''मुनेः शापकारणेन सर्वभक्षकोऽभवत् । '''इन्द्राय''' यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,'''सीतायाः''' पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । '''अनलः''' इति तस्यापरं नाम ।| '''नास्ति अलं पूर्तिः अस्य भुञ्जानस्य''' इति कारणेन '''अनलः''' इत्युच्यते ।
==ऋग्वेदे अग्निः==
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्