"हिन्दूधर्मः" इत्यस्य संस्करणे भेदः

(लघु) removed Category:हिन्दु using HotCat
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
सनातनधर्मः '''हिन्दुधर्म'''स्य निजनाम वर्तते । वेदान् अवलम्बते अयं धर्मः इत्यनेन '''वैदिकधर्मः''' इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः '''आर्यधर्मः''' इति नाम्ना अपि अयं धर्मः निर्दिश्यते ।
=='''हिन्दु'''शब्दस्य व्युत्पत्तिः==
"https://sa.wikipedia.org/wiki/हिन्दूधर्मः" इत्यस्माद् प्रतिप्राप्तम्