"पालिभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding eu:Pali
No edit summary
पङ्क्तिः १:
{{Infobox language
|name=Pali
|nativename={{lang|pi|}} [[File:PaliScript.svg|50px]]
|pronunciation={{IPA-sa|paːli|}}
|states=[[Cambodia]], [[Bangladesh]], [[India]], [[Laos]], [[Burma]], [[Nepal]], [[Sri Lanka]], [[Thailand]]
|familycolor=Indo-European
|fam2=[[Indo-Iranian languages|Indo-Iranian]]
|fam3=[[Indo-Aryan languages|Indo-Aryan]]
|iso1=pi
|iso2=pli
|iso3=pli
|script= [[Brāhmī script|Brāhmī]] and [[Brahmic family of scripts|derived scripts]] and [[Devanagari transliteration|Latin alphabet]] ([[Pali#Pali writing|refer to article]])
|extinct=No native speakers, used as a literary and liturgical language only
|notice=Indic
|notice2=IPA
}}
पालिः इत्येषा प्राचीनभारतस्य काचित् भाषा। भाषैषा हिन्दयोरोपीय भाषापरिवारस्य सदस्याऽस्ति। एषा तु बौद्धत्रिपिटकस्य भाषा इति प्रसिद्धा। पालिभाषायाः लेखनं ब्राह्मीपरिवारीयासु लिपिषु क्रियते।
 
== 'पालि'शब्दस्य का व्युत्पत्तिः ==
पालिशब्दस्य व्युत्पत्ति विषये विद्वत्सु नाना मतानि प्रचलितानि सन्ति। कश्चित् एनं पाठशब्दात् कश्चित् पायड (प्राकृत इति) शब्दात् व्युत्पन्नः मन्यते। जर्मनविद्वान् मैक्सवैलेसरः तु पालिं पाटलि इत्यस्य संक्षिप्तरूपं उक्त्वा एतन्मतं व्यक्तवान् यदेतस्य सम्बन्धः पाटलिपुत्रस्य प्राचीनभाषया सह अस्ति।
"https://sa.wikipedia.org/wiki/पालिभाषा" इत्यस्माद् प्रतिप्राप्तम्