"शन्तनुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
कदाचित् शन्तनुः गङ्गातीरे भ्रमन् काञ्चित् सुन्दरीम् अपश्यत् । तया आकृष्टः अनुरक्तः च परिणयेच्छां प्रकटितवान् । ससमयं सा विवाहार्थम् अङ्गीकृतवती । तदनुगुणं सा किमपि करोति चेत् अपि तेन प्रश्नः न करणीयः । पृष्टे सति तत्क्षणे एव सा तं त्यक्त्वा गमिष्यति इति । समयम् एतम् अङ्गीकृत्य तां परिणीतवान् । गच्छत्सु कालेषु पुत्रमेकम् असूत । किन्तु शिशुं गङ्गानद्यां प्राक्षिपत् । खिन्नः चेदपि राजा त्यागभयात् किमपि नोक्तवान् । कालक्रमेण सप्तशिशून् अपि गङ्गायां न्यमज्जत् । अष्टमं शिशुं यदा सा गङ्गायां प्रक्षेप्तुं गता तदा कोपम् असहमानः राजा शन्तनुः ताम् अवरुध्य कारणम् अपृच्छत् । तदा सा उक्तवती अहं [[गङ्गा]], शिशुं नीत्वा कालन्तरेण प्रत्यर्पयामि इति । तस्याः निर्गमनेन अपत्यानाशेन च अतीव दुःखितः राजा अन्तिमपुत्रस्य आगमनं निरीक्षमाणः वार्षाणि यापितवान् । दत्तवचनानुगुणं गङ्गा तं पुत्रं प्रर्यर्पितवती । अयं पुत्रः एव देवव्रतः अग्रे [[भीष्मः]] इति विश्रुतः [[महाभारतम्|महाभारतस्य]] महाभूमिका ।
 
==शन्तनुः सत्यवती==
==ಶಂತನು ಮತ್ತು ಸತ್ಯವತಿ==
देवव्रतः यदा युवा अभवत् तदा कदाचित् दाशकन्यायां सत्यत्याम् अनुरक्तः । तां दातुं तस्याः पिता कञ्चित् समयम् अभियुक्तवान् । एतेन समयानुसारं सत्यवत्याः पुत्रस्य एव सिंहासनाधिकारः दातव्यः इति । यदि अङ्गीकरोति तर्हि प्रथमपुत्रस्य देवव्रतस्य अन्यायः भविष्यति इति तं समयम् अनङ्गीकृत्य निर्गतवान् । पितुः खिन्नताम् औदासीन्यं तस्य कारणं च विज्ञाय सत्यवत्याः पुत्रः एव सिंहासनमारोयिष्यामि इति पित्रे वचनं दत्वा दाशराजस्य स्थानं गतवान् । तत्र तस्मिन् विश्वासम् उत्पादयितुम् "अहम् आजन्म ब्रह्मचर्यम् आचरामि " इति प्रतिज्ञां कृतवान् । अनेन अस्य नाम भीष्म इति अभवत् । शन्तनुसत्यवत्योः दाम्पत्यफलरूपेण द्वौ पुत्रौ अजायेताम् । एकः चित्रवीर्यः अपरः विचित्रवीर्यः । शन्तनोः मरणस्य पश्चात् । सत्यवती पुत्राभ्यां सह भीष्मस्य साहाय्येन राज्यभारम् अकरोत् ।
ದೇವವ್ರಥನು ಒಬ್ಬ ಆಕರ್ಷಕ ಯುವಕನಾಗಿ ಬೆಳೆದಾಗ ಶಂತನು ಮೀನುಗಾರನ ಮಗಳಾದ [[ಸತ್ಯವತಿ|ಸತ್ಯವತಿಯನ್ನು]] ನೋಡಿ ಮೋಹಿತನಾದನು. ಅವಳ ತಂದೆಯು ಮದುವೆಗೆ ಒಪ್ಪಲು ಷರತ್ತನ್ನು ವಿಧಿಸಿದನು. ಇದರ ಪ್ರಕಾರ[[ಸತ್ಯವತಿ]] ಜನ್ಮ ನೀಡುವ ಯಾವುದೇ ಸಂತಾನ ಸಿಂಹಾಸನಕ್ಕೆ ಅಧಿಕಾರಿಯಾಗಬೇಕು ಎಂದು.
 
ದೇವವ್ರಥನಿಗೆ ಇದರಿಂದ ಅನ್ಯಾಯವಾಗುವುದೆಂದು ಅರಿತ ಶಂತನು ಈ ಷರತ್ತಿಗೆ ಒಪ್ಪಲಾರದೇ ಹಿಂದಿರುಗಿದನು. ಆದರೆ ದೇವವ್ರಥನು ಇದನ್ನರಿತು ಸಿಂಹಾಸನದ ಆಸೆಯನ್ನು ತೊರೆದು [[ಸತ್ಯವತಿ|ಸತ್ಯವತಿಯ]] ಸಂತಾನವೇ ಸಿಂಹಾಸನವೇರುವುದಾಗಿ ಮಾತು ಕೊಟ್ಟನು. ಇನ್ನೂ ಸಂದೇಹದಿಂದಿದ್ದ ಮೀನುಗಾರನನ್ನು ಒಪ್ಪಿಸಲು ಮತ್ತು [[ಸತ್ಯವತಿ|ಸತ್ಯವತಿಯ]] ಸಂತಾನದ ಮುಂದಿನ ಪೀಳಿಗೆಗಳು ರಾಜ್ಯಭಾರ ಮಾಡಲು ಅನುವು ಮಾಡಿಕೊಡಲು ಜೀವನ ಪರ್ಯಂತ ಬ್ರಹ್ಮಚರ್ಯವನ್ನು ಆಚರಿಸುವುದಾಗಿ ಪ್ರತಿಜ್ಞೆ ಮಾಡಿದನು.ಹೀಗೆ ಅವನ ಹೆಸರು ಭೀಷ್ಮೆ ಎಂದಾಯಿತು.
 
ಶಂತನು ಮತ್ತು [[ಸತ್ಯವತಿ|ಸತ್ಯವತಿಗೆ]] ಇಬ್ಬರು ಗಂಡು ಮಕ್ಕಳಾದರು, ಇವರು [[ಚಿತ್ರಾಂಗದ]] ಮತ್ತು [[ವಿಚಿತ್ರವೀರ್ಯ]]. ಶಂತನುವಿನ ಮರಣದ ನಂತರ ಸತ್ಯವತಿಯು ತನ್ನ ಇಬ್ಬರು ಗಂಡು ಮಕ್ಕಳೊಂದಿಗೆ ರಾಜ್ಯಭಾರ ಮುಂದುವರಿಸಿದಳು, ಇದಕ್ಕೆಭೀಷ್ಮೆ ಸಹಾಯವಿದ್ದಿತು.
 
{{महाभारतम्}}
"https://sa.wikipedia.org/wiki/शन्तनुः" इत्यस्माद् प्रतिप्राप्तम्