"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding eo:Judiŝtiro
पङ्क्तिः १९:
महाराजः युधिष्ठिर: श्रेष्ठविद्वांस:, नीतिज्ञः, धर्मज्ञः च आसीत् । तस्मिन् अद्भुता समानता आसीत् । कदाचित् कश्चन: ब्राह्मण: कस्यचित् वृक्षस्य शाखायाम् अग्निहोत्रस्य उपयोगाय वृक्षस्य समिधाः स्थापितवान् आसीत् । कश्चन: हरिण: आगत्य स्वस्य शृङ्गेन वृक्षस्य घर्षणं कृतवान् । तदा तस्य शृङ्गे एष: समिधाग्र्न्थिः संलग्न: अभवत् । तेन विना अग्निहोत्रस्य कार्यं न चलति स्म । अत: स: ब्राह्मण: आगत्य समिधाः आनीय ददातु इति युधिष्ठिरं प्रार्थितवान् । पञ्चपाण्डावा: अपि हरिणस्य पृष्ठत: धावितवन्त: । सर्वेषु पश्यत्सु एव स: हरिण: कुत्रापि अदृश्य: अभवत् । पाण्डवा: बहुश्रान्ता:, पिपासिताः च अभवन् । धर्मराजस्य आज्ञां प्राप्य [[नकुल:]] जलस्य अन्वेषणं कर्तुं प्रस्थितवान् । स्वल्पे दूरे एव तेन एक: सुन्दरजलाशय: प्राप्त: । समीपं गत्वा यदा जलं पातुं यत्नं कृतवान् तदा काचन अशरीरवाणी श्रुता । ‘प्रथमं मम प्रश्नस्य उत्तरं ददातु, अनन्तरं जलं पिबतु’ इति । किन्तु पिपासित: नकुल: अशरीरवाण्या: निर्लक्ष्यं कृतवान् । जलं पीतवान् च । अनुक्षणं निर्जीव: भूत्वा भूमौ पतितवान् । ततः युधिष्ठिर: क्रमश: [[सहदेवः|सहदेवम्]], [[अर्जुनः|अर्जुनं]], भीमसेनं च प्रेषितवान् । त्रयाणामपि सा एव स्थिति: अभवत् । अन्ते धर्मराजः स्वयं जलाशयस्य समीपं गतवान् । सोऽपि अशरीरवाणीं श्रुतवान् । पतितान् अनुजान् अपि दृष्टवान् । तावता स: विशालकायं कञ्चन [[यक्षः|यक्षं]] दृष्टवान् । स: यक्ष: वदति ‘मम प्रश्नानाम् उत्तरम् अदत्त्वा जलं पीत्वा भवत: अनुजा: एतादृशीं स्थितिं प्राप्तवन्त: । भवान् अपि उत्तरदानेन विना यदि जलं पिबति तर्हि मरणं प्राप्नोति’ इति । युधिष्ठिर: उत्तरं दातुं सज्ज: अभवत् । यक्षस्य सर्वेभ्य: प्रश्नेभ्य: एष: समिचीनतया उत्तरं दत्त्वा तस्य समाधाननं कारितवान् । तदा प्रसन्न: यक्षः वदति यत् ’भवत: अनुजेषु भवान् यम् इच्छति तम् जीवन्तं करोमि’ इति । तदा धर्मराज: नकुलस्य पुनर्जीवनम् इष्टवान् । यदा यक्ष: कारणं पृच्छति तदा एष: वदति ‘मम पितु:
 
 
{{महाभारतम्}}
 
[[वर्गः: महाभारतस्य पात्राणि]]
 
<small>Small text</small>
 
[[bo:མ་སྐྱེས་དགྲ།]]
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्