"वेल्लूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Samvith2011 इति प्रयोक्त्रा वेल्लूर् मण्डलः इत्येतत् वेल्लूरु मण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
'''वेल्लूर् मण्डलः''' तमिळनाडु राज्ये स्थितःएकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[वेलूर्]] नगरः |
|type = मण्डलम्
|native_name = वेल्लूरु मण्डलम्
|other_name =
|nickname = वेल्लूरु
|iucn_category =
|state_name = [[तमिळुनाडु]]
|metro =
|skyline = TN Districts Velur.gif
|skyline_caption =
|latd = 12 |latm = 54 |lats = 40
|longd= 79 |longm= 8 |longs= 10
|base_map =
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|map_caption =
|area_total = 6077
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline = 0
|climate =
|precip = 917
|temp_annual =
|temp_winter = 15.6
|temp_summer = 39.5
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital =
|hq = [[वेल्लूरु]]
|largest_city = [[वेल्लूरु]]
|largest_metro =
|nearest_city =
|region =
|division =
|district = वेल्लूरु
|districts =
|उपमण्डलानि – = [[वेल्लूरु]], [[काट्पाडि]], [[वानियम्बाडि]], [[आम्बूरु]], [[अरक्कोणम्]], [[आर्काट्]], [[गुडियात्तम्]], [[तिरुपत्तूरु]] तथा [[वालाजा]]
|population_total = 3928106
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=2011 Census of India
|date=16 April 2011
|author=
|url=http://www.censusindia.gov.in/2011-prov-results/prov_data_products_tamilnadu.html
|publisher= भारतसर्वकारः
|pages=
|format=Excel}}</ref>
|population_density =
|population_density_cite =
|population_metro = 1307998
|population_metro_rank =
|जनसंख्या – = ३,९२८,१०६ (२०११)
|population_metro_cite =
|साक्षरता – = ७९.६५%
|लिङ्गानुपातः – १०००:१००४ (पुं:स्त्री)
|official_languages = [[तमिळु भाषा]]
|leader_title_1 = Collector & District Magistrate
|leader_name_1 = श्री अजय यादवः [[Indian Administrative Service|IAS]]
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date = 1996
|legislature_type = elected
|legislature_strength = 12
|parliament_const = वेल्लूरु
|assembly_const =
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 =
|jurisdiction_name_1 =
|jurisdiction_title_2 =
|jurisdiction_name_2 =
|jurisdiction_title_3 =
|jurisdiction_name_3 =
|blank_title_1 =
|blank_value_1 =
|blank_title_2 =
|blank_value_2 =
|abbreviation =
|area_telephone = 0416
|postal_code = 632xxx
|unlocode =
|vehicle_code_range = TN-23
|website = http://www.vellore.tn.nic.in/Default.htm
|website_caption = Official website of District Collectorate, Vellore
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = yes
|autocat =
}}
वेलूरु (तमिऴ्: வேலூர் மாவட்டம்) भारतस्य तमिऴ्‌नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं वेलूरुनगरम् । जनसंख्यादृष्ट्या तमिऴ्‌नाडुराज्ये अस्य मण्डलस्य तृतीयं स्थानम् (प्रथमस्थानं चेन्नैमण्डलस्य, द्वितीयं काञ्चिपुरस्य) ।
 
==इतिहासः==
वेलूरुमण्डले भिन्नेषु कालेषु उरैयूर् चोळानां, पल्लवानां, मालखेट राष्ट्रकूटानां, मराठानां, नवाबानां च प्रशासनम् आसीत् । वेलूरुदुर्गः चिन्न बोम्मिनायकस्य काले (क्रि.श १५२६-१५९५) निर्मितः । क्रि.श सप्तदशशतके प्रवृत्ते कर्नाटकसमरे अयं दुर्गः प्रबलः इति परिगणितः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे वेलूरुमण्डलस्य प्रमुखं स्थानम् अस्ति । १८०६तमे वर्षे अत्र प्रवृत्तः सैन्यक्षोभः १८५७तमवर्षस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य पूर्वभावित्वेन लक्ष्यते ।
स्वातन्त्र्यप्राप्त्यनन्तरम् इदं मण्डलं तदानीन्तने मद्रास् राज्ये अन्तर्भूतम् । आधुनिकं वेलूरुमण्डलं पुरा उत्तर-आर्काट् मण्डलस्य भागः आसीत् । १९८९तमवर्षस्य सेप्टम्बर् मासस्य ३० दिनाङ्के उत्तर आर्काट् मण्डलं तिरुवण्णामलै सम्बुवरायर् तथा उत्तर आर्काट् अम्बेड्कर् इति द्वेधा विभक्तम् । ततः १९९६तमे वर्षे उत्तर आर्काट् अम्बेड्कर् मण्डलस्य वेलूरु इति नामधेयं दत्तम् ।
 
==भौगोलिकम्==
वेलूरुमण्डलस्य विस्तारः ६०७७ चतुरश्रकिलोमीटर् । अस्य ईशान्यभागे तिरुवळ्ळूरु मण्डलम्, आग्नेयदिशि काञ्चिपुरमण्डलम्, दक्षिणे तिरुवण्णामलै मण्डलम्, नैर्ऋत्ये कृष्णगिरिमण्डलम्, उत्तरभागे आन्ध्रप्रदेशराज्यं च अस्ति ।
 
==जनसंख्या==
२०११ जनगणनानुगुणं वेलूरुमण्डलस्य जनसंख्या ३,९२८,१०६ । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या वेलूरु ६२तमम् । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरश्रकिलोमीटर् ६४६ जनाः (१६७०/चतुरश्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १२.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । साक्षरता ७९.६५% अस्ति ।
 
==तालुकाः==
वेलूरुमण्डले नव तालुकाः सन्ति
# आम्बूरु
# अरक्कोणम्
# आर्काट्
# गुडियात्तम्
# काट्पाडि
# तिरुपत्तूरु
# वानियम्बाडि
# वेलूरु
# वालाजा
 
==कृषिः वाणिज्यं च==
वेलूरुमण्डले कृषेः प्रधानं स्थानम् अस्ति । जनसंख्यायाः अधिकः भागः कृषिकार्यरतः । अत्र रूढानि प्रमुखानि आहारसस्यानि तण्डुलः, रागि, धाना च । राज्यस्य इक्षुखण्डोत्पादकेषु मण्डलेषु वेलूरु प्रमुखं स्थानं भजते । कलाय, नारिकेल, सूर्यकान्त, तिलानाम् अपि उत्पादनं दृश्यते ।
राणिपेटे विद्यमानं बीएच्‌ईएल् संस्थायाः कार्यागारं राज्यस्य प्रमुखेषु भारोत्पादनकेन्द्रेषु अन्यतमम् । अस्मिन् मण्डले त्रीणि औद्यमिकोद्यानानि सन्ति – काट्पाडिस्थं सिड्को (SIDCO), राणिपेटे सिप्काट् (SIPCOT), अरक्कोणे सिड्को (SIDCO) च ।
 
==वीक्षणीयस्थलानि==
वेलूरुदुर्गः मण्डलस्य प्रमुखं प्रवासस्थानम् । इदं केन्द्रस्थानस्य वेलूरुपत्तनस्य निकटे अस्ति । वानियम्बाडिनगरस्य समीपे येळगिरिगिरिधाम अस्ति । इदं ’दरिद्रानाम् ऊटि’ इत्येव प्रसिद्धम् । येळगिरिसमीपे जल्लगम्परैनामकः जलपातः अस्ति । अत्र वर्षर्तौ एव अधिकं जलं भवति ।
अचिरात् निर्मितं श्रीपुरकनकमन्दिरं जनप्रियं जातम् । श्रीपुरे महालक्ष्मीमन्दिरम् अस्ति । अस्य मन्दिरस्य विमानम् अर्धमण्डपः च अन्तः बहिः च सुवर्णेन लेपितौ स्तः ।
 
निर्देशाङ्काः - 12°54′40″N 79°8′10″E
 
केन्द्रस्थानम् –वेलूरु
बृहत्तमं नगरम् –वेलूरु
बृहत्तमं मेट्रोनगरम् – नास्ति
लोकसभाक्षेत्रम् –वेलूरु, अरक्कोणम्, तिरुवण्णामलै
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.vellore.tn.nic.in/] Vellore District
*[http://www.discovertirupattur.com/] Tirupattur Information
*[http://www.hivellore.com/] all about vellore,vellore news
 
 
उष्णांशः
ग्रीष्मकाले –३९.५oC (१०३.१ oF)
शिशिरकाले –१५.६ oC (६०.१ oF)
 
 
 
{{तमिळनाडु मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/वेल्लूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्