"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
==प्राणिसङ्कुलः==
पश्चिमघट्टः सहस्रशः प्राणिवंशानां मूलस्थानम् अस्ति । प्रपञ्चे विनाशस्य अञ्चले विद्यमानेषु ३२४ वंशीयाः प्राणिसङ्कुलाः अत्र विद्यन्ते । अत्रत्याः अनेके प्राणिसङ्कुलाः विशालव्याप्तिमन्तः सन्ति । आहत्य १३९ विधाः सस्तनिनः पश्चिमघट्टे सन्ति । तेषु अवसानस्य अञ्चले स्थितः मलबारमहानक्षत्रचिह्नवान् अरण्यमार्जालः, सिङ्गळिकनामकः कृष्णमुखी वानरः च सन्ति । सिंगळिकाः अद्य सैलेन्ट् व्यालीप्रदेशे तथा कुदुरेमुख-राष्ट्रिय-उद्याने एव सन्ति । नीलगिरिजीववलयः एषियाखण्डस्य गजानां बृहत् स्थानम्। प्राजेक्ट् एलिफण्ट् एवं प्राजेक्ट् टैगर् (व्याघ्र-संरक्षण-योजना) योजनायाः केन्द्रम् । कर्णाटकस्य घट्टाः ६००० गजानां तथा देशे विद्यमानानां १०% व्याघ्राणाम् आवासस्थानमस्ति । सुन्दरबनम् विहाय भारते अत्यधिकसंख्याकाः व्याघ्राः [[कर्णाटकम्|कर्णाटके]], [[केरळम्|केरळे]] [[तमिळ्नाडु]]राज्ये च सन्ति । [[बण्डिपुरम्]], एवं [[नागरहोळे]]-उद्याने अरण्यमहिषीनां बृहत् समूहं द्रष्टुं शक्नुमः । कूर्गप्रदेशस्य कानने नीलगिरिलङ्गुरजातेः कपयः गणनीयसंख्यया दृश्यन्ते। भद्रा-अभयारण्ये इण्डियन् मुण्टजाक्जातीयाः वानराः दृश्यन्ते । एतदतिरिच्य सम्बारमृगाः, भल्लूकाः, शार्दूलाः, अरण्यसूकरादयः केरळे तथा कर्णाटकस्य पश्चिमघट्टे सामान्यतया दृश्यन्ते। कर्णाटकस्य दाण्डेल्यां तथा अणशी-राष्ट्रिय-उद्याने कृष्णव्याघ्रः तथा ‘ग्रेट् इण्डियन् हार्नबिल्’ जातेः पक्षिणः निवसन्ति । भीमगडस्य वन्यजीविधाम्नि अपायस्य अञ्चले स्थितः ‘राटन्स् फ्रीटैल्ड् व्याट्’ इति वर्गस्य जतुकाः सन्ति । युरोपेल्टिडे कुटुम्बस्य उरगाः पश्चिम घट्टे एव द्रश्यन्ते ।
 
<gallery>
File:Lightmatter lion-tailed macaque.jpg|सिंहपुच्छवान् कृष्णवानरः
File:IndianTiger DK BhadraWLS.jpg|भद्रा-अभयारण्यस्थः व्याघ्रः
File:Doppelhornvogel-09.jpg|भारतीयः हार्न् बिल् पक्षी
File:Columba elphinstonii.jpg|निलगिरिस्थः अरण्यकपोतः
 
File:Great-Hornbill.jpg|वल्परैस्थितः हार्न् बिल् पक्षी
File:SnailWynaad.jpg| शम्बूकः
File:Malabar Barbet.jpg|मल्बार् बार्बेट्
</gallery>
 
[[वर्गः: भारतस्य भूवलयाः]]
[[fr:Ghâts occidentaux]]
[[gu:સહ્યાદ્રિ પર્વતમાળા]]
[[hi:पश्चिमी घाट]]
[[it:Ghati occidentali]]
[[he:הרי גהט המערביים]]
[[kn:ಪಶ್ಚಿಮ ಘಟ್ಟಗಳು]]
[[kk:Батыс Гаттар]]
[[hu:Nyugati-Ghatok]]
[[ml:പശ്ചിമഘട്ടം]]
[[mr:सह्याद्री]]
[[nl:West-Ghats]]
[[ja:西ガーツ山脈]]
[[nn:Dei vestlege Ghatfjella]]
[[pnb:لیندے گھاٹ]]
[[pl:Ghaty Zachodnie]]
[[pt:Gates Ocidentais]]
[[ro:Munții Ghats de Vest]]
[[ru:Западные Гхаты]]
[[fi:Länsi-Ghatit]]
[[sv:Västra Ghats]]
[[ta:மேற்குத் தொடர்ச்சி மலைத்தொடர்]]
[[te:పడమటి కనుమలు]]
[[uk:Західні Гати]]
[[vi:Ghat Tây]]
[[zh:西高止山脉]]
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्