"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
• कुदुरेमुख उपविभागः।
• सह्याद्रि उपविभागः।
पश्चिमघट्टस्थाः प्रमुखाः कतिचन पर्वताः अत्र निर्दिष्टाः सन्ति ।
 
{| class="wikitable sortable"
|-
! उच्चाङ्कः !! नाम !! औन्नत्यम्(मी) !! स्थाननिर्देशः
|-
| ०१ || आनमुडी || २६९५ || एरविकुलम् ,राष्ट्रिय-उद्यानम्,[[ केरळम्]]
|-
| ०२ || मीसपुळिमल || २६४० || [[मुन्नार्]], [[केरळम्]]
|-
| ०३ || [[दोड्डबेट्ट]] || २६३७ || [[ऊटी]], [[तमिळ्नाडु]]
|-
| ०४ || [[कोडैक्यानल्]] || २१३३ || [[कोडैक्यानल्]], [[तमिळ्नाडु]]
|-
| ०५. || [[चेम्ब्रशिखरम्]] || २१०० || [[वैनाड्]], [[केरळम्]]
|-
| ०६ || [[मुळ्ळय्यनगिरिः]] || १९३० || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०७. || [[बाबा बुडनगिरिः]] || १८९५ || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०८|| [[कुद्रेमुखम्]] || १८९४ || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०९ || [[अगस्त्यमलै]] || १८६८ || [[नेय्यर् वैल्ड् लैफ़् स्याञ्चुचुरी]], [[केरळम्]]
|-
| १० || [[बिळिगिरिरङ्गनबेट्ट]]|| १८०० || [[चामराजनगरम्]],[[कर्णाटकम्]]
|-
| ११ || [[Tadiandamol]] || १७४८ || [[कोडगु]], [[कर्णाटकम्]]
|-
| १२ || [[Kumara Parvata]] || 1712 || [[दक्षिणकन्नदमण्डलम्]], [[कर्णाटकम्]]
|-
| १३ || [[Pushpagiri]] || 1712 || [[Pushpagiri Wildlife Sanctuary]], [[कर्णाटकम्]]
|-
| १४ || [[Kalsubai]] || 1646 || [[Ahmednagar]], Maharashtra
|-
| १५ || [[Brahmagiri]] || 1608 || [[Kodagu]], [[कर्णाटकम्]]
|-
| १६| [[Madikeri]] || 1525 || [[Kodagu]], [[कर्णाटकम्]]
|-
| 17. || [[Himavad Gopalaswamy Betta]] || 1450 || [[Chamarajanagar]], [[कर्णाटकम्]]
|-
| 18. || [[Torna Fort]] || 1405 || [[Pune]], Maharashtra
|-
| 19. || [[Purandar fort]] || 1387 || Pune, Maharashtra
|-
| 20. || [[Kodachadri]] || 1343 || [[Shimoga]], [[कर्णाटकम्]]
|}
 
==प्राणिसङ्कुलः==
पश्चिमघट्टः सहस्रशः प्राणिवंशानां मूलस्थानम् अस्ति । प्रपञ्चे विनाशस्य अञ्चले विद्यमानेषु ३२४ वंशीयाः प्राणिसङ्कुलाः अत्र विद्यन्ते । अत्रत्याः अनेके प्राणिसङ्कुलाः विशालव्याप्तिमन्तः सन्ति । आहत्य १३९ विधाः सस्तनिनः पश्चिमघट्टे सन्ति । तेषु अवसानस्य अञ्चले स्थितः मलबारमहानक्षत्रचिह्नवान् अरण्यमार्जालः, सिङ्गळिकनामकः कृष्णमुखी वानरः च सन्ति । सिंगळिकाः अद्य सैलेन्ट् व्यालीप्रदेशे तथा कुदुरेमुख-राष्ट्रिय-उद्याने एव सन्ति । नीलगिरिजीववलयः एषियाखण्डस्य गजानां बृहत् स्थानम्। प्राजेक्ट् एलिफण्ट् एवं प्राजेक्ट् टैगर् (व्याघ्र-संरक्षण-योजना) योजनायाः केन्द्रम् । कर्णाटकस्य घट्टाः ६००० गजानां तथा देशे विद्यमानानां १०% व्याघ्राणाम् आवासस्थानमस्ति । सुन्दरबनम् विहाय भारते अत्यधिकसंख्याकाः व्याघ्राः [[कर्णाटकम्|कर्णाटके]], [[केरळम्|केरळे]] [[तमिळ्नाडु]]राज्ये च सन्ति । [[बण्डिपुरम्]], एवं [[नागरहोळे]]-उद्याने अरण्यमहिषीनां बृहत् समूहं द्रष्टुं शक्नुमः । कूर्गप्रदेशस्य कानने नीलगिरिलङ्गुरजातेः कपयः गणनीयसंख्यया दृश्यन्ते। भद्रा-अभयारण्ये इण्डियन् मुण्टजाक्जातीयाः वानराः दृश्यन्ते । एतदतिरिच्य सम्बारमृगाः, भल्लूकाः, शार्दूलाः, अरण्यसूकरादयः केरळे तथा कर्णाटकस्य पश्चिमघट्टे सामान्यतया दृश्यन्ते। कर्णाटकस्य दाण्डेल्यां तथा अणशी-राष्ट्रिय-उद्याने कृष्णव्याघ्रः तथा ‘ग्रेट् इण्डियन् हार्नबिल्’ जातेः पक्षिणः निवसन्ति । भीमगडस्य वन्यजीविधाम्नि अपायस्य अञ्चले स्थितः ‘राटन्स् फ्रीटैल्ड् व्याट्’ इति वर्गस्य जतुकाः सन्ति । युरोपेल्टिडे कुटुम्बस्य उरगाः पश्चिम घट्टे एव द्रश्यन्ते ।
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्