"गुवाहाटी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
गुवहाटी इत्येषः शब्दः असामीभाषायाः शब्दद्वयेन युक्तः अस्ति - 'गुवा' नाम पूगः 'हाट्' नाम विपणिः इति । आरम्भे गौहट्टि इति उच्चार्यते स्म । १९८० तमात् वर्षात् स्थानीय-उच्चारणानुगुणं परिवर्तितम् अस्ति ।
 
==इतिहासः==
गुवहाट्याः नामोल्लेखः महाकाव्येषु पुराणेषु च दृश्यते इत्यतः इदम् एशियाखण्डस्य प्राचीननगरेषु अन्यतमम् इति परिगण्यते । महाभारते उल्लिख्यते यत् नरकासुरस्य भगदत्तस्य राजधानी आसीत् इदम् इति । नीलाचलपर्वते विद्यमानः कामाख्यदेव्याः प्राचीनशक्तिदेवालयः (तान्त्रिक-वज्रायनबौद्धमतस्य प्रमुखं स्थानञ्च), चित्राचलपर्वते विद्यमानः विशिष्टः जौतिषिकः नवग्रहदेवालयः, वसिष्ठस्थानस्य पुरातत्त्वावशिष्टाः, अन्यानि स्थानानि च अस्य नगरस्य पौराणिकमहत्त्वं प्राचीनेतिहासं च प्रदर्शयति ।
 
अम्बारिखननात् इदं नगरं ६ शतकीयमिति प्रमाणितम् । प्राग्ज्योतिष्पुरम् दुर्जय इति विभिन्नकाले निर्दिश्यमानम् इदं नगरं कामरूपसाम्राज्यस्य वर्मवंशस्य पालवंशस्य च काले राजधानी आसीत् । ह्यूयन् त्साङ्गस्य विवरणानुगुणं प्रसिद्धस्य भास्करवर्मणः (७ शतकम्) अवधौ इदं नगरं १५ कि मी मितं विस्तृतं जातम् । तस्य विशालस्य नौकागणस्य आश्रयभूमिः आसीत् (३०,००० युद्धनौकाः, हिन्दुमहासागरतः चैनादेशं यावत् समुद्रमार्गज्ञातारः आसन् तत्रत्याः अधिकारिणः) । अधुनातनस्य काटन्महाविद्यालयस्य निर्माणावसरे कृतात् खननात् प्राप्तेभ्यः इष्टिकाभित्तिभ्यः गृहेभ्यश्च इदं ज्ञायते यत् ९-११ शतकं यावत् इदं महानगरम् आर्थिकदृष्ट्या महत्त्वम् आवहति स्म इति ।
 
१२-१५ शतकेषु कमटसाम्राज्यस्य पतनानन्तरं नगरस्य पूर्वतनं वैभवं निरस्तं जातम् । पूर्व-पश्चिम-असमराज्यस्य कोच् हाजो, अहोम् साम्राज्ययोः प्रमुखं सेनाकेन्द्रत्वेन मात्रम् अतिष्ठत् । मुघल्जनाः असमराज्यस्य उपरि १७ वारम् आक्रमणम् अकुर्वन् । किन्तु अहोम्साम्राज्यस्य बिर् लचित् बोर्फुकानेन ते पराजिताः जाताः । गुवहाटीसमीपं १६७१ तमे वर्षे जातं सरैघाट्युद्धं बहु प्रसिद्धं युद्धं यस्मिन् मुघल्जनाः शोचनीयपराजयं प्राप्नुवन् । अति प्रमुखं पुरातत्त्वकेन्द्रमस्ति दिघालिपुखुरिसमीपे विद्यमानम् अम्बारिपुरातत्त्वकेन्द्रम् ।
==नगरसंरचना==
अस्मिन् नगरे पान्-बझार्, पल्तान्-बझार्, फान्सि-बझार्, उझान्-बझार् च विद्यते ये नगरीयकार्येषु सहकुर्वन्ति । पल्तान्-बझार् उपाहारमन्दिराणां परिवहनव्यवस्थायाः च केन्द्रम् । पान्-बझार् शिक्षण-निर्वहण-कार्यालयीय-सांस्कृतिककेन्द्रं वर्तते । फान्सिबझार् वाणिज्यकेन्द्रं, उझान् बझार् प्रामुख्येन निवासस्थानम् अस्ति । एतेषां प्रदेशानां कारणतः इदं नगरं सर्वदा सक्रियं सजीवञ्च भवति ।
 
==अन्तारचना==
मध्यमगात्रकं नगरम् इदं भारतस्य ५० तमं (जनसङ्ख्या दृष्ट्या) नगरं वर्तते । किन्तु अस्य नगरस्य गुणवत्तता अधिका वर्तते । 'औट् लुक्'पत्रिकया कृतं सर्वेक्षणं दर्शयति यत् इदं भारतस्य नगरेषु १६ स्थाने विद्यते इति । सुन्दराः भूप्रदेशाः, हितकरं वातावरणं, आधुनिकविक्रयकेन्द्राणि, आधुनिकगृहसमुच्चयाः, भवनानि, समीचीनः सामाजिकी व्यवस्था च अत्र विद्यते । तथापि अन्तारचना परिष्कारयोग्या वर्तते बहुषु विषयेषु । जलव्यवस्था अपर्याप्ता । पर्वतात् मृत्पतनं नगरे महतीं समस्यां जनयति ।
 
==जनसङ्ख्या==
भारते वेगेन वर्धमानेषु नगरेषु गुवहाटी अन्यतमम् । नगरस्य जनसङ्ख्या वेगेन अवर्धत । १९७१ तमे वर्षे २,००,००० आसीत् । १९९१ तमे वर्षे ५,००,००० जातम् । २००१ तमे वर्षे ८,०८,०२१ जातम् । २०११ तमे वर्षे २,५०,००,००० । २०११ तमे वर्षे पुरुषाः ५५% आसन्, महिलाः ४५% आसन् । ७८% जनाः अक्षरज्ञाः विद्यन्ते तेषु ८१% पुरुषाः ७४% महिलाः । हिन्दुधर्मानुयायिनः अत्र अधिकाः सन्ति ।
 
==आर्थिकता==
गुवहाटी ईशान्यभागस्य प्रमुखं वाणिज्यकेन्द्रम् । वाणिज्यं, परिवहनं च अस्य प्रमुखम् आर्थिकमूलम् । इदं प्रमुखं महाविक्रयकेन्द्रं, विपणिः, अल्पशोविक्रयकेन्द्रं च । गुवहाटी टी आक्षन् केन्द्रम् जगति एव बृहत्तमं वर्तते । उत्पादनमपि एतेषु दिनेषु वर्धमानम् अस्ति । नून्मटिप्रदेशे विद्यमानम् ऐ ओ सि एल् पेट्रोलियं संस्करणकेन्द्रं प्रमुखम् उत्पादनोद्यमं वर्तते । प्रकाशक-मुद्रणोद्यमः अपि प्रमुखः वर्तते । गतदशकद्वयात् क्षेत्रविक्रयणं, प्रवासोद्यमः, संशोधनं, सांस्कृतिककलापाः, शिक्षणं च वर्धमानानि सन्ति, नगरस्य आर्थिकतासहायकानि सन्ति ।
 
== बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्