"गुवाहाटी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
==आर्थिकता==
गुवहाटी ईशान्यभागस्य प्रमुखं वाणिज्यकेन्द्रम् । वाणिज्यं, परिवहनं च अस्य प्रमुखम् आर्थिकमूलम् । इदं प्रमुखं महाविक्रयकेन्द्रं, विपणिः, अल्पशोविक्रयकेन्द्रं च । गुवहाटी टी आक्षन् केन्द्रम् जगति एव बृहत्तमं वर्तते । उत्पादनमपि एतेषु दिनेषु वर्धमानम् अस्ति । नून्मटिप्रदेशे विद्यमानम् ऐ ओ सि एल् पेट्रोलियं संस्करणकेन्द्रं प्रमुखम् उत्पादनोद्यमं वर्तते । प्रकाशक-मुद्रणोद्यमः अपि प्रमुखः वर्तते । गतदशकद्वयात् क्षेत्रविक्रयणं, प्रवासोद्यमः, संशोधनं, सांस्कृतिककलापाः, शिक्षणं च वर्धमानानि सन्ति, नगरस्य आर्थिकतासहायकानि सन्ति ।
 
==परिवहनम्==
===विमानम्===
 
बोर्झार्मध्ये विद्यमानं लोकप्रिय-गोपिनाथ-बार्डॊलोय्-अन्ताराष्ट्रियनिस्थानकं नगरस्य केन्द्रभागतः पश्चिमदिशि २० कि मी दूरे विद्यते । अस्मिन् निस्थानके प्रतिदिनं ९५-१०० विमानयानानि अटन्ति । इतः देहली, मुम्बै, जैपुर्, कोल्कत, बेङ्गलूर्, चेन्नै, अहमदाबाद् इत्यादि नगरं प्रति विमानयानव्यवस्था वर्तते । गुवहाटीतः शिल्लाङ्ग् (३० निमेषाः), तुरा (५० निमेषाः), नहर्लगून् (ईटानगर्), तवाङ्ग् (७५ निमेषाः) नगरं प्रति हेलिकाप्टर्व्यवस्था अपि उपलभ्यते । अस्य विमाननिस्थानकस्य आधुनिकीकरणम् अधुना प्रचलति ।
 
 
 
 
== बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्