"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding bg, bn, ca, cs, de, en, eo, es
पङ्क्तिः २६:
पश्चिमघट्टः सामान्यतः समृध्दकाननयुक्तः दुर्गमप्रदेशः आसीत् । ब्रिटिषजनानाम् आगमानन्तरं महता प्रमाणेन अरण्यानि छित्वा वाणिज्यकृषिम् आरब्धवन्तः । अनेन पश्चिमघट्टस्य बहुभागः कृषिभूमिरभवत् । पश्चिमघट्टः भारतस्य भूभागस्य ५% भागं केवलं यावत् आवृत्त्य स्थिताः सन्ति तथापि देशस्य २७% भागादपि अधिकप्रमाणेन उन्नतवर्गियसस्यानि अत्रैव सन्ति । जगति अन्यत्र कुत्रापि द्रष्टुं दुर्लभानि ८४ जातेः द्विचरः अत्र सन्ति । १६ प्रकारकाः पक्षिणः, ७ विधाः सस्तनिनः, १६०० पुष्पसस्यानि अत्र सन्ति । अस्मिन् प्रदेशे १३ राष्ट्रिय-उद्यानानि , २ संरक्षितजीवारण्यकवलयौ च घोषितानि सन्ति । तेन साकम् अनेकानि रक्षितारण्यानि , वन्यजीविधामानि अपि सर्वकारेण उद्घुष्टानि सन्ति । एतानि तत्तत् राज्यस्य अरण्यविभागस्य अधीने कार्यं कुर्वन्ति । तादृशेषु नीलगिरिसंरक्षितजीववलयः अन्यतमः । अस्मिन् ५५०० च. कि. मी. विस्तीर्णवति वलये, [[कर्णाटकम्|कर्णाटकस्य]] [[नागरहोळेराष्ट्रिय-उद्यानम्]] [[बण्डिपुर- राष्ट्रिय-उद्यानम्]], एवं नुगुप्रदेशस्य अरण्यं, [[केरळम्|केरळराज्यस्य]] वयनाड्, तथा [[तमिळ्नाडु]]राज्यस्य [[मुदुमलैराष्ट्रिय-उद्यानम्]] च अन्तर्भवति । एष जीवगोलः पश्चिमघट्टस्य अतिविस्तृतः एकैकः संरक्षितप्रदेशः । केरळस्य [[सैलेण्ट् व्याली राष्ट्रिय- उद्यानम्]] भारते मानवाक्रमणरहितम् अन्तिमम् नित्यहरिद्वर्णभरितम् उष्णवलयस्य काननम् ।
२००६ तमे वर्षे पश्चिमघट्टं विश्वपरम्परायाः स्मारकस्थानरूपेण घोषणार्थम् आवेदनं कृतम् अस्ति । अतः एषः प्रदेशः सप्तधा विभक्तः अस्ति ।
* • अगस्त्यमलै उपविभागः ।
* • पेरियार् उपविभागः ।
* • आनमलै उपविभागः ।
* • नीलगिरि उपविभागः।
* • तलकावेरी उपविभागः।
* • कुदुरेमुख उपविभागः।
* • सह्याद्रि उपविभागः।
पश्चिमघट्टस्थाः प्रमुखाः कतिचन पर्वताः अत्र निर्दिष्टाः सन्ति ।
 
पङ्क्तिः ५३:
| ०७. || [[बाबा बुडनगिरिः]] || १८९५ || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०८ || [[कुद्रेमुखम्]] || १८९४ || [[चिक्कमगळूरु]], [[कर्णाटकम्]]
|-
| ०९ || [[अगस्त्यमलै]] || १८६८ || [[नेय्यर् वैल्ड् लैफ़् स्याञ्चुचुरी]], [[केरळम्]]
|-
| १० || [[बिळिगिरिरङ्गनबेट्ट]]|| १८०० || [[चामराजनगरम्चामराजनगरमण्डलम्]],[[कर्णाटकम्]]
|-
| ११ || [[Tadiandamolतडियाण्डमल]] || १७४८ || [[कोडगुकोडगुमण्डलम्]], [[कर्णाटकम्]]
|-
| १२ || [[Kumara Parvataकुमारपर्वत]] || 1712१७१२ || [[दक्षिणकन्नदमण्डलम्दक्षिणकन्नडमण्डलम्]], [[कर्णाटकम्]]
|-
| १३ || [[Pushpagiriपुष्पगिरिः]] || 1712१७१२ || [[Pushpagiriपुष्पगिरि Wildlifeवैल्ड् Sanctuaryलैफ़् स्याञ्चुरी]], [[कर्णाटकम्]]
|-
| १४ || [[Kalsubaiकळ्सूबायीi]] || 1646१६४६ || [[Ahmednagarअहमद् नगर]], Maharashtra[[महाराष्ट्रम्]]
|-
| १५ || [[Brahmagiriब्रह्मगिरिः]] || 1608 १६०८|| [[Kodaguकोडगुमण्डलम्]], [[कर्णाटकम्]]
|-
| १६|| [[Madikeriमडिकेरी]] || 1525१५२५ || [[Kodaguकोडगुमण्डलम्]], [[कर्णाटकम्]]
|-
| 17१७. || [[Himavadहिमवद् Gopalaswamyगोपालस्वामी Bettaपर्वतः]] || 1450१४५० || [[Chamarajanagarचामराजनगरमण्डलम्]], [[कर्णाटकम्]]
|-
| १८. || [[तोर्णादुर्गम्]] || १४०५|| [[पुणे]], [[महाराष्ट्रम्]]
| 18. || [[Torna Fort]] || 1405 || [[Pune]], Maharashtra
|-
| १९ || [[पुरन्दरदुर्गम्]] || १३८७ || [[पुणे]],[[महाराष्ट्रम्]]
| 19. || [[Purandar fort]] || 1387 || Pune, Maharashtra
|-
| 20२०. || [[Kodachadriकोडचाद्रिः]] || 1343 १३४३|| [[Shimogaशिवमोग्गामण्डलम्]], [[कर्णाटकम्]]
|}
 
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्