"गुवाहाटी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
बोर्झार्मध्ये विद्यमानं लोकप्रिय-गोपिनाथ-बार्डॊलोय्-अन्ताराष्ट्रियनिस्थानकं नगरस्य केन्द्रभागतः पश्चिमदिशि २० कि मी दूरे विद्यते । अस्मिन् निस्थानके प्रतिदिनं ९५-१०० विमानयानानि अटन्ति । इतः देहली, मुम्बै, जैपुर्, कोल्कत, बेङ्गलूर्, चेन्नै, अहमदाबाद् इत्यादि नगरं प्रति विमानयानव्यवस्था वर्तते । गुवहाटीतः शिल्लाङ्ग् (३० निमेषाः), तुरा (५० निमेषाः), नहर्लगून् (ईटानगर्), तवाङ्ग् (७५ निमेषाः) नगरं प्रति हेलिकाप्टर्व्यवस्था अपि उपलभ्यते । अस्य विमाननिस्थानकस्य आधुनिकीकरणम् अधुना प्रचलति ।
 
===रैल्यानम्==
 
गुवाहटी भारतीयरैल्-व्यवस्थायाः ईशान्यसीमामण्डले अन्तर्भवति । गुवहाटीनिःस्थानं मुख्यं वर्तते । कामाख्या, नवगुवहाटी च पश्चिमदिशि पूर्वदिशि च वर्तेते । प्रमुखानि यानानि सन्ति - गुवहाटी राजधानी-एक्प्रेस्, पूर्वूत्तर्-सम्पर्कक्रान्ति-एक्प्रेस्, कामरूप-एक्प्रेस्, सरैघाट्-एक्प्रेस्, नार्त्-ईस्ट्-एक्प्रेस्, गुवहाटी-बेङ्गलूरु-एक्प्रेस्, गुवहाटी-एर्नाक्युलम्-एक्प्रेस्, गुवहाटी-जोरत् जन्-शताब्दि-एक्प्रेस् इत्यादयः । गुवहाटीतः भारतस्य केषाञ्चन केन्द्र-पश्चिमनगराणां प्रति सम्पर्कः कल्पनीयः अस्ति ।
 
===लोकयानम्==
राष्ट्रियमार्गः ३१ - इत्येषः गुवहाटीतः बिहार्, झार्खण्ड्, पश्चिमवङ्गं प्रति सम्पर्कं कल्पयति । राष्ट्रियमार्गः ३७ - इत्येषः असमस्य गोल्परतः नागलेण्डस्य दिमापुरगमनावसरे गुवहाटीतः असमस्य जोर्हत्, दिब्रुगर्, बोङ्गैगान् इत्यादीनां सर्वेषां नगराणां प्रति सम्पर्कं कल्पयति ।
Guwahati is very well connected with adjoining regions via bus services. Two nodal points, Adabari and Paltan Bazaar, provide bus services to towns and cities in Assam and adjoining states. Some of these services are run by the government agency ASTC, whereas a vast majority of them are run by private companies. "Night supers", or buses that run overnight, and luxury coaches, are very popular.
प्रतिवेशी
The Inter State Bus Terminus (ISBT) located at the outskirts, provides connectivity with other regions of the Northeast with regular buses for major cities and tourist destinations of the neighbouring states.
 
Citizens from Myannmar can come in through the border post of Tamu-Moreh and take a connecting flight from Imphal to the city. There are also regular Bus services from Imphal to the city. Similarly, citizens can come from Bhutan and Bangladesh through Border Posts and take the Bus Services to the city.
 
 
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्