"गुवाहाटी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
===लोकयानम्==
राष्ट्रियमार्गः ३१ - इत्येषः गुवहाटीतः बिहार्, झार्खण्ड्, पश्चिमवङ्गं प्रति सम्पर्कं कल्पयति । राष्ट्रियमार्गः ३७ - इत्येषः असमस्य गोल्परतः नागलेण्डस्य दिमापुरगमनावसरे गुवहाटीतः असमस्य जोर्हत्, दिब्रुगर्, बोङ्गैगान् इत्यादीनां सर्वेषां नगराणां प्रति सम्पर्कं कल्पयति । अडबरि पल्तान् बझार् इत्येताभ्यां स्थलाभ्याम् अन्येषां राज्यानां कृते समीचीनः सम्पर्कः कल्पितः अस्ति । सर्वकारेण स्वायत्तसंस्थया च यानव्यवस्था निरुह्यते । इम्फाल्तः गुवहाटीं प्रति नियतयानव्यवस्था वर्तते । भूतान् बाङ्ग्लादेशात् आगताः यात्रिकाः सीमाप्रदेशतः नगरम् लोकयानेन आगन्तुम् अर्हन्ति
Guwahati, being on the bank of Brahmaputra River, is connected to National Waterways No 2, with a terminal at Pandu. It is used for movement of bulk & general cargo, passenger vessels and tourist vessels.
Guwahati is very well connected with adjoining regions via bus services. Two nodal points, Adabari and Paltan Bazaar, provide bus services to towns and cities in Assam and adjoining states. Some of these services are run by the government agency ASTC, whereas a vast majority of them are run by private companies. "Night supers", or buses that run overnight, and luxury coaches, are very popular.
===नौकायानम्===
प्रतिवेशी
ब्रह्मपुत्रनदस्य तीरे विद्यमानात् गुवाहटीतः राष्ट्रियजलमार्गः २ पाण्डुप्रदेशे सम्पृक्तः अस्ति ।
The Inter State Bus Terminus (ISBT) located at the outskirts, provides connectivity with other regions of the Northeast with regular buses for major cities and tourist destinations of the neighbouring states.
==शिक्षणम् आरोग्यञ्च==
 
गुवाहटीविश्वविद्यालयः नगरस्य जलुक्बारिप्रदेशे वर्तते । असमराज्ये संस्थापितः प्रथमः विश्वविद्यालयः अयम् १९४८ तमे वर्षे कार्योन्मुखः जातः । ईशान्यभागस्य अपि आदिमः शैक्षणिकसंस्था इयम् । इण्डियाटुडे पत्रिकया कृतेन सर्वेक्षणेन ज्ञायते यत् अयं विश्वविद्यालयः भारतस्य अत्युत्तमेषु षड्विंशत्याम् अन्यतमः इति ।
Citizens from Myannmar can come in through the border post of Tamu-Moreh and take a connecting flight from Imphal to the city. There are also regular Bus services from Imphal to the city. Similarly, citizens can come from Bhutan and Bangladesh through Border Posts and take the Bus Services to the city.
 
 
== बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्