"गुवाहाटी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गुवहाटी''' असामराज्यस्‍य राजधानीनगरम् अस्‍ति.
 
'''गुवहाटी''' (असामीस्: গুৱাহাটী) प्राचीनकाले प्राग्ज्योतिषपुर, दुर्जय इति कथ्यते स्म । इदम् असमराज्यस्य महत् नगरम् अस्ति । भारतदेशे वेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य ईशान्यदिशि विद्यमानं महद्नगरम् । ईशान्यभागस्य 'द्वारम्' इति कथ्यते । असमराज्यस्य राजधानी दिस्पुर अस्मिन् नगरे विद्यते । प्राग्ज्योतिष्पुरम् इत्यस्य अर्थः अस्ति पूर्वीयदीपः इति । अन्यः अर्थः नाम पूर्वदिशः ज्यौतिष्यम् इति । दुर्जयः नाम जेतुम् अशक्यः इति । एते प्रदेशाः वर्मणां पालानां च काले कामरूपराज्यस्य राजधान्यः आसन् । नगरे बहवः हिन्दुदेवालयाः सन्ति । कामाख्यदेवालयः, उमानन्ददेवालयः, नवग्रहदेवालयः, शुक्रेश्वर-वसिष्ठ-लङ्केश्वर-दौल्गोविन्द-दीर्घेश्वरी-उग्रतारा-रुद्रेश्वरदेवालयाः च विद्यन्ते । इदं नगरं 'देवालयनगरम्' इत्यपि निर्दिश्यते ।
इदं नगरं ब्रह्मपुत्रनदस्य दक्षिणतीरम् शिल्लाङ्ग्-उपत्यका इत्यनयोः मध्ये विद्यते । अस्य पश्चिमदिशि एल् जि बि अन्ताराष्ट्रियविमाननिस्थानकं नरेङ्गिनगरं पूर्वदिशि च विद्यते । ब्रह्मपुत्रस्य उत्तरतीरे उत्तरगुवहाटी नाम्ना नगरं विस्तृतं जातम् अस्ति ।
{{wide image|Guwahati by Vikramjit Kakati 2012.jpg|1100px|<center>गुवहाटीनगरस्य विहङ्गमं दृश्यम्}}
 
ईशान्यभारतस्य प्रमुखं शिक्षण-वाणिज्यकेन्द्रमस्ति गुवहाटी । इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि, गुवहाटी विश्वविद्यालयः, काटन् महाविद्यालयः च प्रसिद्धानि शैक्षणिककेन्द्राणि सन्ति । असमराज्यस्य निर्वहण-राजनैतिककार्याणां केन्द्रमस्ति इदं नगरम् । ईशान्यभागस्य क्रीडा-सांस्कृतिककार्याणां केन्द्रमस्ति इदम् । ईशान्यभागस्य प्रमुखं परिवहनकेन्द्रमस्ति ।
अत्रत्या प्राणिसम्पत्तिः अपि समृद्धा वर्तते । एशियन् गजाः, गौर्, व्याघ्रः इत्यादयः विरलसस्तनीजीविनः अत्र निवसन्ति । नगरे नगरं परितः च पक्षिणः बहु विधाः भवन्ति ।
Line १४ ⟶ १२:
 
अम्बारिखननात् इदं नगरं ६ शतकीयमिति प्रमाणितम् । प्राग्ज्योतिष्पुरम् दुर्जय इति विभिन्नकाले निर्दिश्यमानम् इदं नगरं कामरूपसाम्राज्यस्य वर्मवंशस्य पालवंशस्य च काले राजधानी आसीत् । ह्यूयन् त्साङ्गस्य विवरणानुगुणं प्रसिद्धस्य भास्करवर्मणः (७ शतकम्) अवधौ इदं नगरं १५ कि मी मितं विस्तृतं जातम् । तस्य विशालस्य नौकागणस्य आश्रयभूमिः आसीत् (३०,००० युद्धनौकाः, हिन्दुमहासागरतः चैनादेशं यावत् समुद्रमार्गज्ञातारः आसन् तत्रत्याः अधिकारिणः) । अधुनातनस्य काटन्महाविद्यालयस्य निर्माणावसरे कृतात् खननात् प्राप्तेभ्यः इष्टिकाभित्तिभ्यः गृहेभ्यश्च इदं ज्ञायते यत् ९-११ शतकं यावत् इदं महानगरम् आर्थिकदृष्ट्या महत्त्वम् आवहति स्म इति ।
[[File:BALAJI TEMPLE,GUWAHATI.JPG|right|thumb|<center>बालाजिदेवालयः, गुवहाटी]]
 
१२-१५ शतकेषु कमटसाम्राज्यस्य पतनानन्तरं नगरस्य पूर्वतनं वैभवं निरस्तं जातम् । पूर्व-पश्चिम-असमराज्यस्य कोच् हाजो, अहोम् साम्राज्ययोः प्रमुखं सेनाकेन्द्रत्वेन मात्रम् अतिष्ठत् । मुघल्जनाः असमराज्यस्य उपरि १७ वारम् आक्रमणम् अकुर्वन् । किन्तु अहोम्साम्राज्यस्य बिर् लचित् बोर्फुकानेन ते पराजिताः जाताः । गुवहाटीसमीपं १६७१ तमे वर्षे जातं सरैघाट्युद्धं बहु प्रसिद्धं युद्धं यस्मिन् मुघल्जनाः शोचनीयपराजयं प्राप्नुवन् । अति प्रमुखं पुरातत्त्वकेन्द्रमस्ति दिघालिपुखुरिसमीपे विद्यमानम् अम्बारिपुरातत्त्वकेन्द्रम् ।
==नगरसंरचना==
Line २१ ⟶ १९:
==अन्तारचना==
मध्यमगात्रकं नगरम् इदं भारतस्य ५० तमं (जनसङ्ख्या दृष्ट्या) नगरं वर्तते । किन्तु अस्य नगरस्य गुणवत्तता अधिका वर्तते । 'औट् लुक्'पत्रिकया कृतं सर्वेक्षणं दर्शयति यत् इदं भारतस्य नगरेषु १६ स्थाने विद्यते इति । सुन्दराः भूप्रदेशाः, हितकरं वातावरणं, आधुनिकविक्रयकेन्द्राणि, आधुनिकगृहसमुच्चयाः, भवनानि, समीचीनः सामाजिकी व्यवस्था च अत्र विद्यते । तथापि अन्तारचना परिष्कारयोग्या वर्तते बहुषु विषयेषु । जलव्यवस्था अपर्याप्ता । पर्वतात् मृत्पतनं नगरे महतीं समस्यां जनयति ।
[[File:View of Brahmaputra River from Nilachal hill.jpg|left|thumb|<center>नीलाचलतः ब्रह्मपुत्रनदस्य दृश्यम्]]
 
==जनसङ्ख्या==
भारते वेगेन वर्धमानेषु नगरेषु गुवहाटी अन्यतमम् । नगरस्य जनसङ्ख्या वेगेन अवर्धत । १९७१ तमे वर्षे २,००,००० आसीत् । १९९१ तमे वर्षे ५,००,००० जातम् । २००१ तमे वर्षे ८,०८,०२१ जातम् । २०११ तमे वर्षे २,५०,००,००० । २०११ तमे वर्षे पुरुषाः ५५% आसन्, महिलाः ४५% आसन् । ७८% जनाः अक्षरज्ञाः विद्यन्ते तेषु ८१% पुरुषाः ७४% महिलाः । हिन्दुधर्मानुयायिनः अत्र अधिकाः सन्ति ।
Line २९ ⟶ २७:
 
==परिवहनम्==
[[File:LGB International Airport.jpg|thumb|250px|<center>एल् जि बि अन्ताराष्ट्रियविमाननिःस्थानम्]]
===विमानम्===
 
Line ३९ ⟶ ३८:
===लोकयानम्==
राष्ट्रियमार्गः ३१ - इत्येषः गुवहाटीतः बिहार्, झार्खण्ड्, पश्चिमवङ्गं प्रति सम्पर्कं कल्पयति । राष्ट्रियमार्गः ३७ - इत्येषः असमस्य गोल्परतः नागलेण्डस्य दिमापुरगमनावसरे गुवहाटीतः असमस्य जोर्हत्, दिब्रुगर्, बोङ्गैगान् इत्यादीनां सर्वेषां नगराणां सम्पर्कं कल्पयति । अडबरि पल्तान् बझार् इत्येताभ्यां स्थलाभ्याम् अन्येषां राज्यानां कृते समीचीनः सम्पर्कः कल्पितः अस्ति । सर्वकारेण स्वायत्तसंस्थया च यानव्यवस्था निरुह्यते । इम्फाल्तः गुवहाटीं प्रति नियतयानव्यवस्था वर्तते । भूतान् बाङ्ग्लादेशात् आगताः यात्रिकाः सीमाप्रदेशतः नगरम् लोकयानेन आगन्तुम् अर्हन्ति ।
 
Guwahati, being on the bank of Brahmaputra River, is connected to National Waterways No 2, with a terminal at Pandu. It is used for movement of bulk & general cargo, passenger vessels and tourist vessels.
===नौकायानम्===
ब्रह्मपुत्रनदस्य तीरे विद्यमानात् गुवाहटीतः राष्ट्रियजलमार्गः २ पाण्डुप्रदेशे सम्पृक्तः अस्ति ।
[[File:Assam Cotton College.jpg|left|thumb|<center>काटन्महाविद्यालयः]]
==शिक्षणम् आरोग्यञ्च==
गुवाहटीविश्वविद्यालयः नगरस्य जलुक्बारिप्रदेशे वर्तते । असमराज्ये संस्थापितः प्रथमः विश्वविद्यालयः अयम् १९४८ तमे वर्षे कार्योन्मुखः जातः । ईशान्यभागस्य अपि आदिमः शैक्षणिकसंस्था इयम् । इण्डियाटुडे पत्रिकया कृतेन सर्वेक्षणेन ज्ञायते यत् अयं विश्वविद्यालयः भारतस्य अत्युत्तमेषु षड्विंशत्याम् अन्यतमः इति ।
शताधिकवर्षीयः काटन्विद्यालयः ईशान्यभारते एव पाण्डित्यदृष्ट्या सांस्कृतिकदृष्ट्या च श्रेष्ठः वर्तते । दि इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि भारतस्य प्रमुखेषु ऐ ऐ टि संस्थासु षष्ठे स्थाने विद्यते । १९९४ तमे वर्षे आरब्धः अयं विद्यालयः शैक्षणिकदृष्ट्या संशोधनदृष्ट्या च महत्त्वपूर्णः । दि अस्साम् इञ्जिनियरिङ्ग् महाविद्यालयः, गौहाटी वैद्यविद्यालयः, दन्तविद्यालयः, अनुवैद्यविद्यालयश्च प्रमुखाः ।
 
== बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/गुवाहाटी" इत्यस्माद् प्रतिप्राप्तम्