"काली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
==तन्त्रेषु==
[[File:Kali yantra color.jpg|thumb|कालिकायन्त्रम्]]
देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि [[पार्वती]] स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती ।<ref name="D. Kinsley p. 122"> डि.किन्ल्से १२२पुटानि</ref> [[ब्रह्मा]], [[विष्णुः]], [[शिवः]] इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, कामाक्यतन्त्रम्, निरुत्तरतन्त्रम्, इत्यादीनि कालिविद्यातन्त्राणि इति प्रसिद्धानि ।<ref>डि.किन्ले पुटानि १२२-१२३</ref>. महानिर्वाणतन्त्रे काली आदिशक्त्याः विशेषणम् एव ।
 
==बङ्गालीसम्प्रदायः==
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्