"सूर्यः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
 
सूर्यागमनात् प्राक् जप्यमनः सूर्यमन्त्रः
''ॐ भूर्भुवः स्वः कलिंगदेशोद्भव, काश्यप गोत्र रक्त वर्ण भो अर्क, इहागच्छ इह तिष्ठ अर्काय नमः॥
 
[[गायत्रीमन्त्रः]] अपि सूर्यमन्त्रः एव । अगस्त्यमहामुनिः श्रीरामाय उपदिष्टम् आदित्यहृदयं सूर्यस्य एव स्तोत्रम् ।
</poem>
 
==सूर्यनमस्कारः(योगः)==
सनातनपद्धतौ सूर्यस्य आराधना अस्त्येव । [[योगशास्त्रम् |योगशास्त्रानुगुणं]] सूर्यनमस्कारः विशेषयोगासनानां सम्मिलनम् । अस्मिन् सूर्यनमस्कारे दश यौगिकासनानि अन्तर्गच्छन्ति । सूर्यस्य द्वादशनामानि एकैकशः उक्त्वा नमास्कारासनानि कुर्वन्ति चेत् देहारोग्यं मानसिकस्वास्थ्यं वर्धते इति शास्त्रीयं मतम् । एतत् मङ्गलकरम् इत्यपि [[भारतम्|भारते]] साधकानां विश्वासः । सूर्यनमस्कारस्य १२मन्त्राः यथा...
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्