"रावणः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
*पद्मपुराणश्रीमद्भागवतानुसारं हिरण्याक्षः हिरण्यकश्यपुः च अग्रिमजन्मनि रावणकुम्भकरौ अभवताम् ।
*वाल्मीकिरामायणानुगुणं रावणः पुलस्त्यमुनेः पौत्रः। विश्वावसोः पुत्रः । विश्वावसोः वरवर्णिनी कैकसा चेति द्वे भार्ये आस्ताम् । वरवर्णिन्याः कुबेरः कैकसायाः रावणः च पुत्रौ अभवताम् ।
* तुलसीदासस्य रामचरितमानसानुगुणं रावणस्य जन्म शापस्य कारणेन अभवत् । नारदस्य प्रतापभानोः च कथायायाः कारणेन रावणस्य जन्म अभवत् इति ।
 
==रावणजननकथा==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्