"भारविः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
'[[किरातार्जुनीयं]]' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।
 
भारविः शैव आसीत् । भारविरिति नाम एल्होल्ऐहोळे शिलालेखे निम्नलिखितरुपेण प्राप्यते –
:'''येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।'''
:'''स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥'''
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्