"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८:
 
==रावणजननकथा==
पूर्वकालेपूर्वं कदाचित् ब्रह्मा अनेकान् जलजन्तून् निर्मीय तान् समुद्रजलस्य रक्षणं कर्तुं नियुक्तवान् । तत्र केचन प्राणयः अवदन् वयं रक्षणं कुर्मः । केचन अवदन् वयं पूजां कुर्मः इति । तदा ब्रह्मा अवदत् ये रक्षणं कुर्वन्ति ते राक्षसाः ये पूजां कुर्वन्ति ते यक्षाः इति कथ्यन्ते । राक्षसेषु हेति प्रहेति इति दौ सहौदरौ आस्ताम् । प्रहेतिः तपः कर्तुम् अगच्छत् । हेतिः भया इति कन्यं परिणीतवन् । दाम्पत्यफलेन विद्युत्कोशः इति पुत्रं प्राप्तवान् । विद्युत्कोशस्य कुकोशः इति पराक्रमी पुत्रः अभवत् । सुकेशः माल्यवान्, सुमाली, माली इति पुत्रत्रयम् अवाप्नोत् । त्रयः अपि ब्रह्मणः तपः कृत्वा लोकस्य अनुपमं प्रेम लभेम अपि च अस्मान् न कोऽपि परास्तान् न कुर्यात् इति वरम् अवाप्नुवन् । वरबलान्विताः एते सुरान् असुरान् च पीडयितुम् समारभन्त । ते विश्वकर्माणम् एकं सुन्दरं नगरं निर्मातुम् अवदन् । तदा [[विश्वकर्मा]] लङ्कानगरस्य सङ्केतम् उक्त्वा तत्र प्रेषितवान् । तत्र ते आनन्देन न्यवसन् । कालक्रमेण माल्यवतः वज्रमुष्टिः, विरूपाक्षः, दुर्मुखः, सुप्तघ्नः, यज्ञकोपः, मत्तः, उन्मत्तः, इत्यादीन् पुत्राः अभवन् । सुमालिः प्रहस्तः, अकम्पनः, विकटः, कालिकामुखः, धूम्राक्षः, दण्डः, सुपार्श्वः, संह्नादिः, प्रधसः, भरकर्णः इति पुत्रान् अलभत । माल्याः अनलः, अनिलः, हरः, सम्पातिः, इति पुत्रा अभवन् । एते सर्वेपि पुत्राः बलवन्तः दुराचारिणः एव अभवन् । प्रतिदिनम् ऋषिमुनीन् पीडयन्ति स्म । कष्टम् असहमानाः ऋषिमुनयः महाविष्णोः निकटम् अगच्छन् । साधूनां रक्षणं करिष्यामि इति सः आश्वसनं दत्तवान् । इमां वार्तां श्रुत्वा ते सर्वेऽपि राक्षसाः मिलित्वा मालिं सेनापतिं कृत्वा इन्द्रलोके आक्रमणम् अकुर्वन् । समाचारं प्राप्यः विष्णुः स्वास्त्रशस्त्राणि अवलम्ब्य राक्षसानां संहारं कर्तुमारब्धवान् । सेनपतिना मालिना सह नैके राक्षसाः हताः । अवशिष्टाः लङ्कापरिमुखं प्रधाविताः । प्रधावन्तः राक्षसान् यदा नारायणः संहरन् आसीत् दता क्रुद्धः माल्यवान् युद्धभूमिमागतः । अन्ते भगवाता नारायणेन हतः अपि । शेषाः राक्षसाः लङ्कां त्यक्त्वा सुमाल्याः नेतृत्वेन पातालम् अगच्छन् । लङ्कायां कुबेरस्य राज्यं स्थापितम् अभवत् । बहुभागं राक्षकुलं नष्टं विनष्टं विचित्य पुत्रीं कैकसीम् अवदत् । पुत्रि राक्षसानं कल्याणार्थं भवती विश्रवस् (पौलस्त्यः) इति पराक्रमीं महर्षिं गत्वा तस्य सेवां कारोतु । प्रसन्ने तस्मिन्त् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पुतुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये चण्डवातः चलति स्म । आकाशे मेघाः गर्जति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवः (पुलस्त्यः) अवदत् । भद्रे भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति । तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् भगवन् भवन् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य् अविश्रवः अवदत् भवत्याः कनिष्टः पुत्रः सादाचारी धर्मात्मा च भविष्यति इति
 
 
जब भागते हुये राक्षसों का भी नारायण संहार करने लगे तो माल्यवान क्रुद्ध होकर युद्धभूमि में लौट पड़ा। भगवान विष्णु के हाथों अन्त में वह भी काल का ग्रास बना। शेष बचे हुये राक्षस सुमाली के नेतृत्व में लंका को त्यागकर पाताल में जा बसे और लंका पर कुबेर का राज्य स्थापित हुआ। राक्षसों के विनाश से दुःखी होकर सुमाली ने अपनी पुत्री [[कैकसी]] से कहा कि पुत्री! राक्षस वंश के कल्याण के लिये मैं चाहता हूँ कि तुम परम पराक्रमी महर्षि [[विश्वश्रवा]] के पास जाकर उनसे पुत्र प्राप्त करो। वही पुत्र हम राक्षसों की देवताओं से रक्षा कर सकता है।
 
पिता की आज्ञा पाकर कैकसी विश्रवा के पास गई। उस समय भयंकर आँधी चल रही थी। आकाश में मेघ गरज रहे थे। कैकसी का अभिप्राय जानकर विश्रवा ने कहा कि भद्रे! तुम इस कुबेला में आई हो। मैं तुम्हारी इच्छा तो पूरी कर दूँगा परन्तु इससे तुम्हारी सन्तान दुष्ट स्वभाव वाली और क्रूरकर्मा होगी। मुनि की बात सुनकर कैकसी उनके चरणों में गिर पड़ी और बोली कि भगवन्! आप ब्रह्मवादी महात्मा हैं। आपसे मैं ऐसी दुराचारी सन्तान पाने की आशा नहीं करती। अतः आप मुझ पर कृपा करें। कैकसी के वचन सुनकर मुनि विश्रवा ने कहा कि अच्छा तो तुम्हारा सबसे छोटा पुत्र सदाचारी और धर्मात्मा होगा।
 
इस प्रकार कैकसी के दस मुख वाले पुत्र का जन्म हुआ जिसका नाम [[दशग्रीव]] (रावण) रखा गया। उसके पश्‍चात् [[कुम्भकर्ण]], [[शूर्पणखा]] और [[विभीषण]] के जन्म हुये। दशग्रीव और कुम्भकर्ण अत्यन्त दुष्ट थे, किन्तु विभीषण धर्मात्मा प्रकृति का था। अपने भाई [[वैश्रवण]] से भी अधिक पराक्रमी और शक्‍तिशाली बनने के लिये दशग्रीव ने अपने भाइयों सहित ब्रह्माजी की तपस्या की। ब्रह्मा के प्रसन्न होने पर दशग्रीव ने माँगा कि मैं [[गरुड़]], [[नाग]], [[यक्ष]], [[दैत्य]], [[दानव]], [[राक्षस]] तथा देवताओं के लिये अवध्य हो जाऊँ। रावण ने 'मनुष्य' से इसलिये नही कहा क्यों के वो मनुष्य को कमजोर तथा बलरहित समझता था| ब्रह्मा जी ने 'तथास्तु' कहकर उसकी इच्छा पूरी कर दी। विभीषण ने धर्म में अविचल मति का और कुम्भकर्ण ने वर्षों तक सोते रहने का वरदान पाया।वो एस वजह्से कि इन्द्रने मा सरस्वती को कहा कि जब कुम्भकर्ण वरदान मांग रहा हो तब आप उसका ध्यान विचलित करे।
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्