"वायुमालिन्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Air pollution
No edit summary
पङ्क्तिः १:
[[Image:AlfedPalmersmokestacks.jpg|thumb|right|वायुमालिन्यम् (द्वितीयमहायुद्धकाले एव) ]]
मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति ।
इयं हि प्रदूषणं द्विविधं भवति । यथा –
==वायोः संरचना==
आक्सीजनम् -२०.९५ प्रतिशतं, नायट्रोजनम्- ७८.०० प्रतिशतं, आर्गनम् -०.९३ प्रतिशतं, कार्बनडाय-आक्साईड- ०.०४ प्रतिशतम्, अन्ये -०.०८ प्रतिशतमिति ।
यथा –
==प्राकृतिकम् प्रदूषणम् (Natural Pollution) ==
इदं हि प्रदूषणं साक्षात् प्रकृत्या एव भवति, यस्य प्रभावः जीवधारिषु भवति । यथा- ज्वालामुखीविस्फोटः, पर्वतविशृङ्खलनं, चक्रवातः, वनाग्निः, तडितपतनं, समुद्रीयलवणस्य तटे भण्डारणमित्यादयः । जलप्लावनमपि प्रदूषणस्य प्राकृतिकं कारणं भवति । परमेतानि कारणानि पौनः पुन्येण न भवन्ति । यदि भवति, तर्हि स्वयं प्रकृत्या एव कालान्तरे अनुकूलं वातावरणं भवति । अनेन कोऽपि भयानकः दुष्परिणामः न भवति ।
"https://sa.wikipedia.org/wiki/वायुमालिन्यम्" इत्यस्माद् प्रतिप्राप्तम्