"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
 
==अनरण्यस्य शापः==
रावणः अनेकान् राज्ञः पराजितान् कृत्वा इक्ष्वाकुवंशस्य नृपस्य अनरण्यस्य निकटम् आगतवान् यः अयोध्यायां शासते स्म । द्वन्द्वयुद्धार्थम् आगच्छतु अथवा पराजयं स्वीकरोतु इति पन्थाह्वानं करोति । उभयोर्मध्ये घोरं युद्धं प्रवर्तत । किन्तु ब्रह्मणः वरप्रभावात् रावणः पाराजितः नाभवत् । यदा अनरण्यस्य शरीरं तीव्रतया क्षतविक्षतम् अभवत् तदा रावणः इक्ष्वाकुवंशस्य अपहस्यम् कर्तुम् उद्यतः । अनेन कुपितः अनरण्यः ' भवान् अमाकं वंशस्य उपहस्यं कृतवान् । अतः महात्मनः इक्ष्वाकोः अस्मिन् वंशे एव [[दशरथः|दशरथनन्दनः]] [[रामः]] सञ्जाय भवतः हननं करिष्यति इति ' रावणाय शापं दत्तवान् । पश्चात् साक्षात् स्वर्गगम् अगच्छत् ।
 
अनेक राजा महाराजाओं को पराजित करता हुआ दशग्रीव [[इक्ष्वाकु]] वंश के राजा [[अनरण्य]] के पास पहुँचा जो [[अयोध्या]] पर राज्य करते थे। उसने उन्हें भी द्वन्द युद्ध करने अथवा पराजय स्वीकार करने के लिये ललकारा। दोनों में भीषण युद्ध हुआ किन्तु ब्रह्माजी के वरदान के कारण रावण उनसे पराजित न हो सका। जब अनरण्य का शरीर बुरी तरह से क्षत-विक्षत हो गया तो रावण इक्ष्वाकु वंश का अपमान और उपहास करने लगा। इससे कुपित होकर अनरण्य ने उसे शाप दिया कि तूने अपने व्यंगपूर्ण शब्दों से इक्ष्वाकु वंश का अपमान किया है, इसलिये मैं तुझे शाप देता हूँ कि महात्मा इक्ष्वाकु के इसी वंश में दशरथनन्दन राम का जन्म होगा जो तेरा वध करेंगे। यह कहकर राजा स्वर्ग सिधार गये।
 
==बलिना सह रावणमैत्री==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्