"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
 
==बलिना सह रावणमैत्री==
कथञ्चिदपि रावणस्य औद्धत्यं क्षीणं नाभवत् । राक्षसं वा मानवं वा शक्तिशलिनं पश्यति चेत् उद्धाटयतु । किष्किन्दायाः राजा बलिः बलवान् इति वर्तां श्रुत्वा रावणः युद्धार्थं तत्र गतवान् । तस्मिन् समये वालिः सन्ध्योपसानर्थं नदीतटंसागरतीरं गतवान् सः एव भवता सह योद्धुं शक्नोति । भवान् कञ्चित्कालं प्रतीक्षां करोतु इति वालेः पत्नी [[तारा]], तारायाः पिता [[सुषेणः]], युवराट् [[अङ्गदः]] वालेः सोदरः [[सुग्रीवः]] च रावणम् अवदन् । पुनः सुग्रीवः अवदत् अग्रे शङ्खस्य राशिः इव शैलः दृश्यते सः मानवास्थिनां राशिः ये वालिना योद्धुम् आगत्य वीरमरणम् अवाप्नुवन् । यद्यपि भवान् अमृतं पीत्वा आगतवान् तथापि वालिः क्षणे एव भवतः जीवनम् अन्तयति । यदि मरणं प्रात्पुं भवतः त्वरा अस्ति तर्हि दक्षिणसागरस्य तीरं गच्छतु । भवते वालेः दर्शनं तत्रैव तत्रेव भवति इति । सुग्रीवस्य वचनं श्रुत्वा रावणः सहसा विमानारूढः दक्षिणसागरतीरम् आगच्छत् । तत्र वालिः सन्ध्योपासनं करोति स्म । तूष्णीं वालेः उपरि आक्रमणं करोमि इति विचित्न्य रावणः निकटं गतः । किन्तु वालिः समीपमागच्छन्तं रावणम् अपश्यत् । किन्तु वालिः किञ्चिदपि विचलितः वैदिकमन्त्रान् उच्चारयन् एव अतिष्ठत् । तं गृहीतुं रावणः पृष्ठतः हस्तौ प्रासारयत् । वालिः सतर्कं तं गृहीत्वा कक्षे निरुद्ध्य अकाशे उड्डीय गतः । रावणः पुनः पुनः वालिं नखति । तदा रावणस्य मन्त्री अनुचराः च रावणं मोचयितुं क्रोशयन्तः प्रधावन्तः आगताः किन्तु वालेः समीपं प्राप्तुम् अशक्ताः । एवं वालिः रावणं गृहीत्वा पश्चिमसागरस्य तीरं गतः । तत्र तस्य सन्ध्योपासनं पूर्णम् अकरोत् । पश्चात् दशाननं स्वीकृत्य किष्किन्धापुरीम् आगच्छत् । स्वस्य राजोद्याने उपविष्य रावणं स्वकक्षात् अवतार्य, भवान् कः किमर्थम् आगतः इति तम् अपृच्छत् । अहं रावणः लङ्कायाः राजा भवता समं युद्धं कर्तुमागतः । किन्तु अहं भवतः बलं दृष्टवान् । इदानीमहम् अग्निं साक्षिणं कृत्वा भवतः मित्रताम् इच्छामि । इति रावणः अवदत् । पश्चात् अग्निसाक्ष्या परस्परं मित्रता अभवत् ।
 
। इसलिये आप थोड़ी देर उनकी प्रतीक्षा करें। फिर सुग्रीव ने कहा कि राक्षसराज! सामने जो शंख जैसे हड्डियों के ढेर लगे हैं वे बालि के साथ युद्ध की इच्छा से आये आप जैसे वीरों के ही हैं। बालि ने इन सबका अन्त किया है। यदि आप अमृत पीकर आये होंगे तो भी जिस क्षण बालि से टक्कर लेंगे, वह क्षण आपके जीवन का अन्तिम क्षण होगा। यदि आपको मरने की बहुत जल्दी हो तो आप दक्षिण सागर के तट पर चले जाइये। वहीं आपको बालि के दर्शन हो जायेंगे।
 
सुग्रीव के वचन सुनकर रावण विमान पर सवार हो तत्काल दक्षिण सागर में उस स्थान पर जा पहुँचा जहां बालि सन्ध्या कर रहा था। उसने सोचा कि मैं चुपचाप बालि पर आक्रमण कर दूँगा। बालि ने रावण को आते देख लिया परन्तु वह तनिक भी विचलित नहीं हुआ और वैदिक मन्त्रों का उच्चारण करता रहा। ज्योंही उसे पकड़ने के लिये रावण ने पीछे से हाथ बढ़ाया, सतर्क बालि ने उसे पकड़कर अपनी काँख में दबा लिया और आकाश में उड़ चला। रावण बार-बार बालि को अपने नखों से कचोटता रहा किन्तु बालि ने उसकी कोई चिन्ता नहीं की। तब उसे छुड़ाने के लिये रावण के मन्त्री और अनुचर उसके पीछे शोर मचाते हुये दौड़े परन्तु वे बालि के पास तक न पहुँच सके। इस प्रकार बालि रावण को लेकर पश्‍चिमी सागर के तट पर पहुँचा। वहाँ उसने सन्ध्योपासना पूरी की। फिर वह दशानन को लिये हुये किष्किन्धापुरी लौटा। अपने उपवन में एक आसन पर बैठकर उसने रावण को अपनी काँख से निकालकर पूछा कि अब कहिये आप कौन हैं और किसलिये आये हैं?
 
रावण ने उत्तर दिया कि मैं लंका का राजा रावण हूँ। आपके साथ युद्ध करने के लिये आया था। मैंने आपका अद्‍भुत बल देख लिया। अब मैं अग्नि की साक्षी देकर आपसे मित्रता करना चाहता हूँ। फिर दोनों ने अग्नि की साक्षी देकर एक दूसरे से मित्रता स्थापित की।
 
==रावणस्य गुणाः==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्