"रावणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
 
==रावणस्य गुणाः==
रावणः दुष्टस्वभायुतः राक्षसः किन्तु तस्मिन् केचन गुणाः अपि सन्ति । एषः बुद्धिमान् पूजानुष्टानिरतः ब्राह्मणः शङ्करस्य परमभक्तः । तेजस्वी प्रतापी पराक्रमी, रूपवान् विद्वान् च इति वाल्मीकिः अस्य निष्पक्षपातेन अस्य गुणान् अपि वर्णितवान् । वेदचतुष्टयस्य विख्यातः ज्ञानी, महाविद्वान् इति रामायणे रावणस्य सभायां [[हनूमान्|हनूमतः]] प्रवेशावसरे उक्तवान् । यथा...
 
रावण मे कितना ही राक्षसत्व क्यों न हो, उसके गुणों विस्मृत नहीं किया जा सकता। रावण एक अति बुद्धिमान ब्राह्मण तथा [[शंकर]] भगवान का बहुत बड़ा भक्त था। वह महा तेजस्वी, प्रतापी, पराक्रमी, रूपवान तथा विद्वान था।
 
[[वाल्मीकि]] उसके गुणों को निष्पक्षता के साथ स्वीकार करते हुये उसे चारों वेदों का विश्वविख्यात ज्ञाता और महान विद्वान बताते हैं। वे अपने रामायण में [[हनुमान]] का रावण के दरबार में प्रवेश के समय लिखते हैं
 
अहो रूपमहो धैर्यमहोत्सवमहो द्युति:।<br />
अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥
प्रथमवारं रामः रावणं दृष्ट्वा मन्त्रमुग्धः भूत्वा अवदत् रूपेन सौन्दर्येण, कान्त्या, धैर्येण, सर्वलक्षणेनयुक्ते रावणे यदि अधर्मः बलवान् न भवति चेत् एषः स्वर्गाधिपतिः भवति स्म इति । यत्र रावणः दुष्टः पापी चासीत् तत्र एव तस्य शिष्टाचारः आदर्शाः गौरवं चासीत् । रामस्य वियोगेन दुःखितां सीतां रावणः एवम् अवदत् । हे सीते यदि भवत्यै मयि कामभावः नास्ति तर्हि अहं भवत्याः स्पर्शम् अपि न करोमि । शास्त्रानुसारं वन्ध्या, रजस्वला. अकामा, आद्यः स्त्रियः अस्पश्याः । एवं सीताम् अस्पश्य रावणः गौर्ववस्य मर्यादां नातिक्रान्तवान् । वाल्मीकिरामायणे रामचरितमानसे च द्वयोः ग्रन्थयोः रावणस्य महत्वं रक्षितम् । राक्षसी मातुः ब्रह्मणः पिता इति कारणेण परस्परविरोधगुणाः तस्मिन् सहजतया आसन् इति ।
 
आगे वे लिखते हैं "रावण को देखते ही राम मुग्ध हो जाते हैं और कहते हैं कि रूप, सौन्दर्य, धैर्य, कान्ति तथा सर्वलक्षणयुक्त होने पर भी यदि इस रावण में अधर्म बलवान न होता तो यह देवलोक का भी स्वामी बन जाता।"
 
रावण जहाँ दुष्ट था और पापी था वहीं उसमें शिष्टाचार और ऊँचे आदर्श वाली मर्यादायें भी थीं। राम के वियोग में दुःखी [[सीता]] से रावण ने कहा है, "हे सीते! यदि तुम मेरे प्रति कामभाव नहीं रखती तो मैं तुझे स्पर्श नहीं कर सकता।" शास्त्रों के अनुसार वन्ध्या, रजस्वला, अकामा आदि स्त्री को स्पर्श करने का निषेष है अतः अपने प्रति अकामा सीता को स्पर्श न करके रावण मर्यादा का ही आचरण करता है।
 
[[वाल्मीकि रामायण]] और [[रामचरितमानस]] दोनों ही ग्रंथों में रावण को बहुत महत्त्व दिया गया है। राक्षसी माता और ऋषि पिता की सन्तान होने के कारण सदैव दो परस्पर विरोधी तत्त्व रावण के अन्तःकरण को मथते रहते हैं।
==रावणस्य अवगुणाः==
[[File:Killing of Rawana Painting by Balasaheb Pant Pratinidhi.jpg|thumb|Killing of Rawana Painting by Balasaheb Pant Pratinidhi]]
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्