"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kashmir Sharada MS.jpg|thumb|मनुस्मृतेः तालपत्रलेखाः]]
स्मृतिग्रन्थः'''मनुस्मृतिः''' प्राचीनतमा भवति । मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता । तेन प्रणीता मनुसंहिता पृथिव्याः सर्वप्रथमं प्रमुखञ्च विधिशास्त्रमिति शास्त्रकारैः बहुमानपुस्सरं प्रमाणीकृतम् । मनोरपत्यं मानव इति व्युत्पत्तिगतात् अर्थात् अवगाम्यते । मानवानां सर्वेषां संस्कृतेः, धर्मस्य पुरुषार्थस्य च प्राणप्रतिष्ठाता महर्षिर्मनुरिति कथनं वस्तुतो यथार्थमेव प्रतिभाति । तत् प्रणीता संहिताऽपि पृथिव्याः सर्वमान्येति स्वक्रियतेस्वीक्रियते । विदेशिभिः विद्वदभिरपिविद्वद्भिरपि मनुस्मृतेः प्राचीनता स्वीक्रियतेअङ्गीक्रियते
मनुः इति शब्दः ऋग्वेदेऽपि समुपलभ्यते ऋक् १/११४/२, १/८०/१६ तथा २/२३/१३ सूक्तानि द्रष्टव्यानि/ एवमेव ऋगवेदस्याष्टममण्डले २७-३१ सूक्तानां रचयिता मनुवैवस्वत एवास्तीति दरिदृश्यतेदरीदृश्यते । प्रोक्तञ्च-
:''विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽव्रवीत्मनुरिक्ष्वाकवेऽब्रवीत्
:''भगवाद्गीता ४ / १ ।:''
पृथिव्याः प्रायो विभिन्नदेशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः नाम उल्लिखितं दृश्यते । भारतात् बहिः प्रायः कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा अपि समुद्धृता दृश्यन्ते । आचारव्यवहारविधिनिषधादीनांआचारव्यवहारविधिनिषेधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयाऽनुपमा चास्ति । मनुस्मृतौ एतस्मात् कारणात् लिखितमस्ति...
:''"'एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।:'''
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥:'''
==वैशिष्ट्यम्==
समाजे मनुस्मृतेः माहात्म्यस्य दृष्ट्या मनुसंहितामपि मानवधर्मसूत्रमिति कथनं नैव युक्तम् । यतो हि धर्मसूत्रस्य शैली सूत्रात्मिका, स्मृतेश्च रीतिः शलोकात्मिका भवति । स्मृतीनां विशयविवेचनंविषयविवेचनं क्रमवद्धंक्रमबद्धं शृङ्खलितञ्च । सूत्राणाञ्च विषयविन्यासो विपर्यस्तो दृश्यते । एक एको विषयो पौनः पुन्येन विचार्यते । अतः शैलीभेदेन स्मृतिसाहित्यसूत्रसाहित्ययोः मध्ये भेदो विद्यते एव । यद्यपि द्वयोः साहित्ययोः सृष्टिः (ख्री० पू० तृतीयशतकात् पञ्चमशतकमध्ये ) तथापि स्मृतिसाहित्यस्य प्रचीनताप्राचीनता सूत्रसाहित्यस्य अर्वाचीनता च स्वीकार्या एवास्ति । किञ्च मानवधर्मसूत्रं मनुस्मृतिरूपेण कालान्तरेण परिणमितंपरिणतं विषयसाम्यादिति केचन वदन्ति । किन्तु तन्न समीचीनम्, मानवधर्मसूत्रस्य अस्तित्वाभावात् । मनुस्मृतेः वैदिकस्मृतित्वेन प्रसिद्धेः वेदार्थानुमापकत्वेन वेदार्थोपनिबद्धत्वात् मनुस्मृतेः प्राधान्यं प्रत्यपादि । यथोक्तं वृहस्पतिना -
:''"'वेदार्थोपनिबद्धत्वात् प्रधान्यं हि मनोः स्मृतम् ।:'''
:'''मन्वर्थविपरीता या सा स्मृति र्नैव शस्यते ॥:'''
पुनश्च यद् वै मनुरवदत् तद् भेषजम् इति स्मृति वचनात् मनुस्मृतेः प्राधान्यं प्राशस्त्यं प्राचीनत्वञ्च विद्यत इति नास्ति काचन विप्रतिपत्तिः । मनुश्च स्वायम्भुवमनुरिति निश्चीयते । भगवन्नारायणात प्राप्तं लक्षश्लोकात्मकं धर्मशास्त्रं ब्रह्मा स्वायम्भुवे मनवे प्राह । मनुः संक्षिप्य भृगवे प्राह । भृगुश्च अन्येभ्य ऋषिभ्य एवं परम्पपरयापरम्परया मनुस्मृति रियंमनुस्मृतिरियं जगति प्रतिष्ठा जाता सम्प्रति समुपलब्धायां मनुस्मृतौ २३८४ श्लोकाः विद्यन्ते । न केवलकेवलं भारते अपितुअपि तु बहुषु राष्ट्रेष्वपि मनुस्मृतेः प्रचारप्रसारो वर्त्तते ।
 
==विषयाः==
समाजस्य विधिव्यवस्थां लक्षीकृत्य मानवजीवनस्याव श्यक्तानुसारेण सर्वविधा विषया भगवता मनुना स्वसंहतियां सन्निवेशतिसन्निवेशिताः एवसन्ति । मनुस्मृतौ द्वादशाध्यायाःद्वादश अध्यायाः सन्ति । आहत्य २६९४ श्लोकाः सन्ति । तेषु प्रथमेऽध्याये सृष्टिरचना तथा प्राणिनामप्राणिनाम् उत्पत्तिः, द्वितीयेऽयाये जात्कर्मादिसंस्कारविधिःजातकर्मादिसंस्कारविधिः, ब्र्ह्मचारिधर्मःब्रह्मचारिधर्मः, गुरोरभिवादनविधिः विचारितः । ततस्तृतीयेऽध्याये समावर्त्तन-विवाह-नित्यश्राद्धादीनां विचारः । चतुर्थे ऽ ध्यायेचतुर्थेऽध्याये ऋतप्रमुतादिजीविकानां लक्षणम्लक्षणं स्नातकधर्माश्च प्रतिपादिताः । ततः पञ्चमाध्याये भक्ष्या भक्ष्यप्रकरणस्यभक्ष्याभक्ष्यप्रकरणस्य विचारः, द्रव्यशुद्धिविचारः, अशौचविचारश्च कृतः । तदनु षष्ठाध्याये वानप्रस्थाश्रम-सन्यासाश्रमयो धर्माः, सप्तमेऽध्याये राजधर्मः, अष्टमाध्याये व्यवहारपदानां विवेचनम्, साक्षिप्रश्नविधानञ्च, नवमाध्याये दायभागः, स्त्रीपुंधर्म द्यूतसमाहवयादि -विवादपदानि विवेचनानि, दशमाध्याये आपद्धर्मः जातिवर्णविवेकश्च विचारितः, एकाडशाध्यायेएकादशाध्याये पापानां विविधत्वम्, प्रायश्चित्तानां च विचारः कृतः । द्वादशाध्याये कर्मानुसारेण सांसारिकगतयः देशधर्म-जातिधर्मादीनां च विवेचनं कृतमकृतम् । इयञ्चोपलब्धा मनुस्मृतिः भृगुप्रोक्तेति कथ्यते ।
 
==टीकाः==
अस्याः स्मृतेरुपरि नवटिकाःनवटीकाः प्रकाशिताः सर्वत्र ममुपलभ्यते । तासु कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा प्रामाणिकी विद्वज्जनादृता चेति वक्तुं शक्यते । एवमेव तपोमहत्त्वस्य तथा कृतकर्मणां च फलादीनां वर्णनमपि साङ्गेपाङ्गतया दृश्यते । मनुष्याणां नियमविधिः, अध्ययनाध्यापनविधिः, राजधर्मः, गार्हस्थ्यधर्मः, तथा वर्णाश्रमानुकूलानां धर्माणां सर्वविधोपायश्च सर्वं किञ्चित् मनुस्मृतौ बर्णितमस्तिवर्णितमस्ति, यस्या अनुशीलनेनावश्यं मनुष्यः सम्यकतयासम्यक्तया सचेतनः पूतचित्तो नागरिकः सन् समाजे जनकल्याणं साधयितुं क्षमो भवेत् । सर्वासामितरासां स्मृतीनां ‘मनुस्मृतिः’ मूलाधारो भवतीति कथनं सर्वथा समीचीनमिति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्