"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् त... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं [[केरळम्|केरलस्य]] राजधान्यां [[तिरुवनन्तपुरम्|तिरुवनन्तपुरे]] अस्ति । तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम् । प्राचीनः देवालयः एषः गतवर्षपर्यन्तं (२०११ जनवरी) [[तिरुवाङ्कूरु]]राजवंशस्य नियन्त्रणे आसीत् । राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति स्म ।
८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६ दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराजः चिथिरतिरुनलबलरामवर्मणःचित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत् । । तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि आसन् ।
अग्निशामकाधिकारिणां साहाय्येन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेका सज्जीकर्तुं २०११तमवर्षस्य जनवरीमासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति । आदेशानुसारं देवस्थानस्य सर्वाभरणानां , सर्वसंपत्तेः च परिशीलनं कृतम् । स्वर्णाभरणेषु १८ तमशतकस्य नेपोलियन् युगस्य नाणकानि सार्धत्रिपादपरिमिता महाविष्णोः ३० के. जि.भारयुक्ता मूर्तिरेका लब्धा ।
देवस्थानं तथा तस्य सम्पत्तिं राज्यसर्वकारः निर्वहतु इति केरलस्य उच्चन्यायालयेन २०११तमे वर्षे जनवरीमासस्य ३१ तमे दिने आदेशः प्रकटितः । देवस्थानस्य विश्वस्थमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्यास्य औचित्यं पृष्टवन्तः । राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत् ।
देवस्थानस्य अन्तः तथा बहिः सुरक्षितव्यवस्थाकरणेन स्वर्णाभरणस्य तथा सर्वसंपत्तेः मौल्यमापनेन ज्ञातम् यत् पद्मनाभस्वामिदेवालयः भारते अत्यन्तसम्पद्भरितदेवस्थानमिति । सम्पद्दृष्ट्या तिरुमलतिरुपतिवेङ्कटेश्वरदेवस्थानादपि सम्पद्भरितम् इति अवगतम् । स्वर्णाभरणस्य, इतरसम्पत्तेः मौल्यं तावत् ३२०दशलक्ष (अमेरिकन् डालर् ७.१४ मि.अमेरिकयाः डालर्) रुप्यकाणि । स्वर्णाभरणस्य मौल्यं १.२ ट्रिलियन् रुप्यकाणि (६.७६बि.डालर्) (१,२०००००००० रुप्यकाणि) एतादृशसम्पत्तिः जगति यस्मिन् कस्मिन् देवालये अपि न दृश्यते । अतः एतत् देवस्थानं भूमण्डले अत्यन्तं सम्पद्भरितं देवस्थानम् । देवस्थानस्य सर्वाभरणानि प्राचीनानि अतः अद्यत्वे तस्य मूल्यं दशगुणितं अधिकं भवति ।
देवस्थानस्य सर्वाणि आभरणानि पुरा वणिग्भिः, यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति । इतिहासज्ञैः उच्यते यत् एतत् कररुपेण वा परितोषिकरूपेण राज्ञे समर्पितं स्यात् । अथवा युध्दे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षा दृष्ट्या अत्र निक्षिप्तानि स्युः । मध्ययुगे मन्नार प्रदेशात् वा जाफ़्नाप्रदेशात् ये वणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन् । १५८७ तमे वर्षे तिरुवनन्तपुरस्य देवस्थानस्य नाशः अभवत् । केभ्यश्चित् वर्षेभ्यः अनन्तरं गोपुरं निर्मितम् ।
देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति । ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति । ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः । ‘सि’ तः एफ़्प्र्यन्तं'एफ़्'पर्यन्तं विद्यमानाः गुहाःतदागुहाः तदा तदा पूजार्यंपूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति । ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उघ्दाट्यउद्घाट्य अनन्तरं द्वारं पिहितं स्यात् ।
‘बि’ भूम्यन्तरगृहस्यभूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति । तस्य उध्गाटन विषयेउद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयःन्यायालयॆन समितिंसमितिः उपस्थापितमस्तिउपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति । आभरणानां मौल्यमापनम्मौल्यमापनं, ‘बि’ भुम्यन्तगृहस्यभुम्यन्तर्गृहस्य विषयोऽपि ते परिशिलनम् तेपरिशीलनं कुर्वन्ति ।
== देवस्थानस्य इतिहासः==
देवस्थानमेतत् अष्टमे शतके निर्मितम् । तदा तिरुवनन्तपुरम्तिरुवनन्तपुरं चेरिसाम्राज्यस्य राजानः परिपालयन्ति स्म । केरळे विद्यमानेषु एकादशदिव्यदेवस्थानेषु एतत् अन्यतमम् इति आळ्वास नामकः कविः स्वस्य ‘दित्यप्रबन्धे’ वर्णितवान् अस्ति। ब्रह्म-वायु-वराह-पद्म-पुराणेषु देवस्थानस्य उल्लेखः अस्ति ।
देवस्थानमेतत् सप्तसु परशुरामक्षेत्रेषु अन्यतमम् इति अपि एतेषु पुराणेषु प्रतिपादितम् अस्ति । देवस्थानस्य शिखरं पाण्डयशैलीम् अनुसृत्य निर्मितम् अस्ति । तस्य औनत्यम् १००पादपरिमितम् अस्ति । शिखरस्य मूलशिलास्थापनं १५६६ तमे वर्षे अभवत् । देवस्थानम् पद्मतीर्थनामकस्य सरोवरस्य तीरे अस्ति । देवस्थाने ३६५ शिलाशासनानि उपस्थापितानि सन्ति । तस्य पुरतः ८०पादपरिमितः ध्वजस्तम्भः अस्ति । शिखरस्य अधः नाट्यशाला निर्मिता तत्र वर्षे द्विवारं [[कथक्कली]]नृत्योत्सवः दशदिनपर्यन्तं प्रचलति ।
१८ तमे शतके पद्मनाभदेवस्थानस्य समस्तसम्पदासमस्तसम्पत् अष्ट -आळ्वाराणां नियन्त्रणे आसीत् । १७५०तमवर्षस्य जनवरीमासस्य तृतीयदिनाङ्के राजा मार्ताण्डवर्मा तिरुवाङ्कूरसाम्राज्यं पद्मनाभस्वामिपदतले समर्प्य “अहं तथा मदीया सन्ततिः पद्मनाभस्य दासाः भूत्वा जीवनं यापयामः” इति प्रतिज्ञां कृतवान् ।सः। सः आत्मानम् ‘पद्मनाभदासः’ इति वदति स्म । ततः प्रभृतिः तिरुवाङ्कूरुसाम्राज्यस्य प्रतिराजस्य नाम पद्मनाभदास इति प्रसिध्दम् । राजवंशस्य स्त्रियः पद्मनाभसेविकाः इति नाम्ना प्रसिध्दाः सन्ति ।
==तिरुवा्ग्कूरुसाम्राज्यस्य राजानः==
तिरिवाङ्कुरु सम्राज्यस्य राजानः
मार्थण्डवर्मा* मार्ताण्डवर्मा – १७२९-१७५८
* धर्मराजः – १७५८- १७९८
* बलरामवर्मा – १७९८-१८१०
* गौरी लक्ष्मीबायी – १८१०- १८१५
स्वाती तिरुनल् – १८२९- १८४६
उत्ताम* स्वाती तिरुनल् – १८४६१८२९- १८६०१८४६
अय्यिल्यां* उत्ताम तिरुनल् – १८६०१८४६- १८८०१८६०
विकासं* अय्यिल्यां तिरुनल् – १८८०१८६०- १८८५१८८०
मूलं* विशाखं तिरुनल्- १८८५१८८०-१९२४ १८८५
* मूलं तिरुनल्- १८८५-१९२४
* सेतु लक्ष्मीबायी – १९२४- १९३२
चितिरा* चित्तिरा तिरुनल् – १९३१- १९४९
 
[[वर्गः: भारतस्य प्रमुखदेवालयाः]]