"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
[[Image:Raja ravivarma painting 50 historic meeting.jpg|thumb|left|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
|type = Capital
 
|native_name = Thiruvananthapuram
|other_name = Trivandrum
|state_name = Kerala
|District = Thiruvananthapuram (Trivandrum)
|Region = South [[Travancore]] (Thekkan Thiruvithamkoor)
|nickname = • Evergreen City of India •<ref>{{cite web|url=http://www.asianetindia.com/news/thiruvananthapuramthe-evergreen-city-india_53837.html |title=Thiruvananthapuram-The Evergreen city of India |publisher=asianetindia.com |date=2009-06-22 |accessdate=2011-06-06}}</ref>
|skyline = Thiruvananthapuram Montage 003.jpg
|skyline_caption = From top clockwise: [[Napier Museum]], [[Padmanabhaswamy Temple]], [[University of Kerala]], [[Government Medical College, Thiruvananthapuram|Government Medical College]], [[Kerala Institute of Medical Sciences]], [[Technopark, Trivandrum|Bhavani building in Technopark]] and [[The Oriental Research Institute & Manuscripts Library]]
|locator_position = left
|latd = 08 |latm = 26 |lats = 25
|longd = 76 |longm = 55 |longs = 25
|area_total = 214.86
|area_metro = 250.00
|area_magnitude = 8
|altitude = 10
|coastline = 78
|precip = 1700
|climate = Am/Aw
|temp_annual = 27.2
|temp_winter = 24.4
|temp_summer = 35
|district = [[Thiruvananthapuram district|Thiruvananthapuram]]
|population_as_of = 2011
|population_total = 752490
|population_total_cite =<ref name=Cities1Lakhandabove />
|population_metro = 1687406
|population_metro_cite = <ref name=UA1Lakhandabove />
|population_metro_as_of = 2011
|population_metro_rank = 42nd
|population_density = 4454
|male = 364,657
|female = 387,833
|sex_ratio = 1064<ref name=Cities1Lakhandabove />
|literacy = 93.72<ref name=Cities1Lakhandabove />
|literacy_male = 94.94<ref name=Cities1Lakhandabove />
|literacy_female = 92.58<ref name=Cities1Lakhandabove />
|official_languages = [[Malayalam language|Malayalam]]{{,}} [[English language|English]]
|languages_type = [[Languages of India|Spoken languages]]
|languages = [[Malayalam language|Malayalam]]{{,}} [[English language|English]]{{,}} [[Tamil language|Tamil]]
|leader_title_1 = Mayor
|leader_name_1 = Adv. K. Chandrika
|leader_title_2 = Deputy Mayor
|leader_name_2 = G. Happykumar
|leader_title_3 = Member Of Parliament(LokSabha)
|leader_name_3 = [[Shashi Tharoor]]
|leader_title_4 = Collector
|leader_name_4 = P.M Francis
|planning_agency = [[Thiruvananthapuram Development Authority|TRIDA]]
|civic_agency = Thiruvananthapuram Corporation
|distance_1 = 1543
|direction_1 = NW
|destination_1 = [[Mumbai]]
|mode_1 = [[Indian highways|land]]
|distance_2 = 2814
|direction_2 = N
|destination_2 = [[Delhi]]
|mode_2 = [[Indian highways|land]]
|distance_3 = 708
|direction_3 = NE
|destination_3 = [[Chennai]]
|mode_3 = [[Indian highways|land]]
|distance_4 = 753
|direction_4 = N
|destination_4 = [[Bangalore]]
|mode_4 = [[Indian highways|land]]
|area_telephone = 91 (0)471
|postal_code = 695 xxx
|vehicle_code_range = KL-01, KL-22, KL-15 (for [[Kerala State Road Transport Corporation|K.S.R.T.C]])
|unlocode = INTRV
|website = www.corporationoftrivandrum.in
|website_2 = www.tvm.kerala.gov.in/home.htm
|airport = Trivandrum International Airport (TIA)
}}
[[Image:Raja ravivarma painting 50 historic meeting.jpg|thumb|right|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति ।
 
केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
 
तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।
Line ४० ⟶ ११२:
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जना साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://www.trivandrum.gov.in/ Official District website]
* [http://www.prd.kerala.gov.in/d_tvm.htm Public Relations Department Page on Trivandrum]
* [http://www.tvm.kerala.gov.in/home.htm Government of Kerala Website on Thiruvananthapuram District]
* [http://www.keralauniversity.edu/ayurveda.htm List of Educational Institutions under University of Kerala]
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
 
[[bn:তিরুবনন্তপুরম]]
[[वर्गः:केरलाराज्यस्य मण्डलानि|तिरुवनन्तपुरम्]]
 
[[be:Горад Тхіруванантхапурам]]
[[bg:Тируванантапурам]]
[[bn:তিরুবনন্তপুরম]]
[[bpy:ত্রিবানদ্রাম]]
[[br:Thiruvananthapuram]]
[[ca:Thiruvananthapuram]]
[[cy:Thiruvananthapuram]]
[[de:Thiruvananthapuram]]
[[en:Thiruvananthapuram]]
[[eo:Thiruvananthapuram]]
[[es:Thiruvananthapuram]]
[[et:Thiruvananthapuram]]
[[es:Thiruvananthapuram]]
[[eo:Thiruvananthapuram]]
[[eu:Trivandrum]]
[[fa:تریواندروم]]
[[fihif:Thiruvananthapuram]]
[[fr:Thiruvananthapuram]]
[[gu:તિરુવનંતપુરમ્]]
[[ko:티루바난타푸람]]
[[hi:तिरुवनन्तपुरम]]
[[bpy:ত্রিবানদ্রাম]]
[[hif:Thiruvananthapuram]]
[[id:Thiruvananthapuram]]
[[it:Trivandrum]]
[[ja:ティルヴァナンタプラム]]
[[kn:ತಿರುವನಂತಪುರಮ್]]
[[pam:Thiruvananthapuram]]
[[ko:티루바난타푸람]]
[[la:Trivandrum]]
[[mg:Thiruvananthapuram]]
[[ml:തിരുവനന്തപുരം]]
[[mr:तिरुवनंतपुरम]]
[[nl:Trivandrum]]
[[ne:तिरुवनन्तपुरम]]
[[ja:ティルヴァナンタプラム]]
[[nl:Trivandrum]]
[[no:Thiruvananthapuram]]
[[or:ତ୍ରିବେନ୍ଦ୍ରମ]]
[[pam:Thiruvananthapuram]]
[[pl:Thiruvananthapuram]]
[[pnb:تھیروواننتھاپورم]]
[[pl:Thiruvananthapuram]]
[[pt:Thiruvananthapuram]]
[[ro:Thiruvananthapuram]]
[[ru:Тируванантапурам]]
[[sa:तिरुवनन्तपुरम्]]
[[simple:Thiruvananthapuram]]
[[fi:Thiruvananthapuram]]
[[sv:Thiruvananthapuram]]
[[tl:Thiruvananthapuram]]
[[ta:திருவனந்தபுரம்]]
[[te:తిరువనంతపురం]]
[[tl:Thiruvananthapuram]]
[[ur:تریوینڈرم]]
[[vi:Thiruvananthapuram]]
[[war:Thiruvananthapuram]]
[[zh:特里凡得琅]]
 
 
<references/>
[[वर्गः:केरलाराज्यस्य मण्डलानि|तिरुवनन्तपुरम्]]
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्