"दक्षिण अमेरिका" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.3) (Robot: Adding got:𐍃𐌿𐌽𐌸𐍂𐌰 𐍅𐌴𐌹𐌽𐌰𐌻𐌰𐌽𐌳; अंगराग परिवर्तन
पङ्क्तिः १:
{{Infobox Continent
|title = दक्षिण-अमेरिका
|image = [[Imageचित्रम्:South America (orthographic projection).svg|200px]]
|area = १७,८४०,००० कि मी<sup>२</sup>
(६,८९०,००० च मी)
पङ्क्तिः ११:
दक्षिण-अमेरिका सप्तमहाद्वीपेषु अन्यतमा । १७,८१६,५०० च कि मी विस्तारयुक्ते अस्मिन् खण्डे १३ देशाः विद्यन्ते । एतेषु ब्रेझिल् बृहत्तमः, फ्रेञ्च् गयाना लघुतमः वर्तते । अरण्यसमृद्धिः, तैलेन्धनम्, खन्युद्यमश्च अत्रत्य आर्थिकाधाराः । पटगोनियामरुभूमिं विहाय अवशिष्टाः सर्वे अपि भागाः प्राकृतिकसम्पदा समृद्धाः सन्ति ।
[[फेसिपिक् महासागरः|फेसिपिक् महासागरस्य]] पश्चिमभागे तथा [[अट्लाण्टिक् महासागरः|अटलाण्टिक् महासागरस्य]] उत्तरभागे स्थितः भूखण्डः अस्ति दक्षिण-अमेरिका । खण्डस्यास्य उत्तरभागे [[उत्तर- अमेरिकाखण्डः]] तथा [[केरिब्बियन् समुद्रः]] अस्ति ।
अमेरिगो वेस्पुयि नामकः युरोपियन् समुद्रयात्रिकः ऐदम्प्रथम्येन अमेरिकाखण्डौ ‘पूर्वइण्डीस्’ न, अपि तु कश्चन विशिष्ठः खण्डः इति उक्तवान् । अतः खण्डस्यास्य तस्य नाम अवलम्ब्य ‘अमेरिका’ इति निर्देशः कृतः ।
दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता १,७८,४०,००० च. कि.मी यावत् अस्ति । तन्नाम पृथिव्याः ३.५% भागः । २००५ तमे वर्षे अस्य जनसंख्या ३७,१०,००,००० परिमिता । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता [[एषिया]]-[[आफ्रिका]]-[[उत्तर- अमेरिका]] खण्डानाम् अनन्तरतनं स्थानं तन्नाम चतुर्थं स्थानं भजते । जनसंख्या दृष्टया अस्य पञ्चमं स्थानम्।
== भूविवरणम् ==
दक्षिण-अमेरिकाभूखण्डे जगति अत्युन्नतः जलपातः [[एञ्जल् जलपातः]] अस्ति । जलपरिमाणस्य दृष्ट्या अपि अतिबृहत् नदी [[अमेजान् नदी]], अत्युन्नतपर्वतश्रेणी [[आण्डीस् पर्वतश्रेणी]], अत्यन्तम् आर्द्रं मरुस्थलम् [[अटकामा]], अतिबृहत् अरण्यम् इति ख्यातम् [[अमेजान् अरण्यम् ]] , अत्युन्नता राजधानी ला पाज्, बोलिविया, वाणिज्यनौकानिर्वहणसमर्थं अत्युन्नतं सरोवरम् [[टिटिलिकासरोवरम्]], तथैव भूमेः अत्यन्तं दक्षिणे स्थितं नगरम् (प्युर्तो तोरो, [[चिलि]]राष्ट्रस्य नगरं च दृश्यन्ते ।
 
== परिसरः ==
अस्मिन् खण्डे जनवरिमासे ग्रीष्मकालः जुलैमासे शैत्यकालः भवति । मकरवृत्तं खण्डस्य मध्यभागे सञ्चरति इत्यतः अस्य उत्तरभागः सदा अधिकोष्णप्रदेशः भवति । जनवरिमासे आण्डीस् पर्वतावली हार्न्-भूशिरप्रदेशौ विहाय अवशिष्टेषु भागेषु २०<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतावली-पटगोनियाप्रदेशेषु १०<sup>०</sup> सेण्टिग्रेड्मितम् अथवा ५<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । जुलैमासे मकरवृत्तस्य उत्तरभागे २०<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतश्रेणीषु ५<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । अर्जेण्टीना, चिलि, बोलिवियाप्रदेशेषु विद्यमानासु आण्डीस्श्रेणीषु औष्ण्यं भवति ५<sup>०</sup> सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । पटगोनियायां शुष्कशैत्यं भवति ।
=== वृष्टिः ===
मकरवृत्तस्य उत्तरभागे वृष्टिः तृप्तिकरी भवति । दक्षिणभागे विशेषतया पटगोनियाप्रदेशे शुष्कता भवति । चिलिदेशस्य उत्तरार्धे अपि शुष्कता भवति । कोलम्बिया, वेनेज्वेल, ब्रेझिल्देशस्य पश्चिमार्धे च २००० मि मीटर्मितस्य अपेक्षया अधिका वृष्टिः भवति । केषुचित् स्थलेषु ३००० - ४००० मि मी वृष्टिः भवति । अर्जेण्टिनायां वृष्टिः न्यूना । ब्रेझिल्देशस्य पूर्वसमुद्रतीरप्रदेशे ५०० मि मी वृष्टिमात्रं भवति ।
[[Fileचित्रम्:SACN member states.jpg|thumb|left|सदस्यदेशाः]]
== प्राकृतिकसम्पत्तिः ==
ओरिनोकोनद्याः खातप्रदेशः ल्यानोस् इति निर्दिश्यति । कोलम्बिया-वेनेज्वेलप्रदेशेषु विस्तृते अस्मिन् समृद्धतृणानि वर्धन्ते । ग्रीष्मकाले आतपः वृष्टिश्च अधिका भविष्यति । शैत्यकाले वृष्टिः न भवति ।
ब्रेझिल्-उत्तरार्धे तन्नाम समभाजकवृत्तस्य उष्णप्रदेशः आर्द्रप्रदेशश्च '''सेल्वास्''' इति कथ्यते । अत्र नैरन्तर्येण वृष्टिः भवति । अत्र नित्यहरिद्वर्णयुतम् अरण्यं कानिचन पर्णपातारण्यानि सन्ति । वन्यजीविनः अधिकाः भवन्ति अत्र । ब्रेझिलस्य उन्नतप्रदेशाः '''काम्पोस्''' इति उच्यन्ते । अस्य वायव्यभागे कटिङ्गा विद्यते । आर्द्रयुक्तम् औष्ण्यम् अत्र अधिकम् । गोपालनम् अत्रत्यः विशेषः ।
उरुग्वे-अर्जेण्टीनायाः उत्तरार्धभागश्च '''पम्पास्''' इति कथ्यते । अत्र वृष्टिः भवति अल्पा । अल्फा अल्फा नामकं तृणम् अत्र अधिकप्रमाणेन वर्धते इत्यतः अत्र मेषपालनं महान् उद्योगः । दक्षिणभागे पटगोनियामरुभूमिः विद्यते । कोलम्बिया, पेरु, इक्वाडर्, बोलिमियादिषु उन्नतः 'आण्डीस् उपत्यका' विद्यते । अत्र शीतलं वातावरणं भवति । शिखराणि हिमाच्छादितानि भवन्ति ।
उत्तरस्य चिलि, पेरु-प्रदेशस्य दक्षिणसमुद्रतीरप्रदेशः '''अटकाममरुभूमिः''' अस्ति । अयं प्रदेशः शुष्कः शैत्ययुक्तश्च । चिलेः दक्षिणार्धे उष्णवलयस्य 'शीतलवातावरणयुक्तं वृष्टि-अरण्यानि सन्ति ।
== नद्यः जलसम्पत्तिश्च ==
अस्मिन् खण्डे विद्यमाना प्रमुखा नदी '''अमेजान्''' । अस्य दैर्घ्यमस्ति ६४३७ कि मीटर्मितम् । सावोफ्रान्सिस्को, अराग्वेया, पुरुस्, टपजोस्, झिङ्गु, निग्रो, ब्राङ्को कोलम्बिया प्रदेशेभ्यः आगच्छन्ती '''जापुर''', पेरुतः आगच्छन्ती '''उकायलि''' इत्यादयः अस्याः उपनद्यः सन्ति । इयम् ओरिनोको, वेनेज्वेलप्रदेशेषु वहति । पराननदी ब्रेझिल्तः प्रस्थाय पराग्वे अर्जेण्टैनयोः द्वारा दक्षिण-अट्लाण्टिक्-सागरं प्रविशति । अस्याः उपनदी पिल्कोमावो । उरुग्वेनदी ब्रेझिल्प्रदेशे उद्गत्य उरुग्वेप्रदेशस्य पश्चिमसीमायां वहन्ती परानां तस्य मुखजप्रदेशे सङ्गच्छते । अर्जेण्टैनायाः दक्षिणभागे सलाडो, निग्रो चुबुत् नद्यः विद्यन्ते । पेरुप्रदेशे विद्यमानः इटिकाकासरोवरः एण्डीस्पर्वतावल्याः उपत्यकायां विद्यमानः कश्चन् मधुरजलस्य सरोवरः । अटकोम-पटगोनियप्रदेशौ विहाय अस्मिन् खण्डे जलाभावः न विद्यते ।
== खनिजाः उद्यमश्च ==
ब्रेझिल्देशे मेङ्गनीस्, अयः, स्वर्णं, रजतं, सीसं, पुष्पाञ्जनं, वज्रखनयः सन्ति । रियोडि जानिरो, बेलेम्, मनौस्, मसीज्, नाताल, कर्टिबा, साल्वडार्, ब्रासिलिया (राजधानी), सावो-पालो, बेलो, हारिझाण्टे इत्यादीनि औद्यमिकस्थानानि सन्ति । अत्र वस्त्रम्, आहारसंस्करणं, तमाखुवस्तूनि, अयः, वज्रचूर्णम् (सिमिण्ट्), रासायनिकवस्तूनि, तैलशुद्धीकरणम् इत्यादयः उद्यमाः सन्ति । उरुग्वेदेशे इन्धनतैलस्य निक्षेपाः सन्ति । पराग्वेप्रदेशे इन्धनतैलस्य पुष्पाञ्जनस्य खनिः वर्तते । माण्टेवीडो (राजधानी) किञ्चन उद्यमक्षेत्रमस्ति । बोलिविया पुष्पाञ्जन-गन्धकखनिजौ स्तः । अपि च अण्टिमनि, अयः, पुष्पाञ्जनं, ताम्रं, टङ्ग्स्टन्, इन्धनतैलञ्च लभ्यते । अर्जेण्टिनयां विविधाः खनिजाः उपलभ्यन्ते । अत्र इन्धनतैलं, खनिजाङ्गारं, टङ्ग्स्ट्न्, अनिलः, गन्धकः इत्येतेषां खनिजनिक्षेपाः सन्ति । अत्र आहारसंस्करणं, वस्त्रं, यन्त्रोपकरणं, रासायनिकवस्तूनि, वाहनं, विमानं, कागदं, वज्रचूर्णम्, अयः, चर्मवस्तूनि च सिद्धानि भवन्ति । उद्यमे बोनास् एर्स्, बहिया ब्लाङ्का च प्रमुखस्थलं वर्तते । चिलिदेशे अयः, ताम्रं, रजतं, विशेषतया नैट्रेट्, मेङ्गनीस्खनिजाः सन्ति । आहारसंस्करणं, वस्त्राणि, रासायनिकवस्तूनि, चर्मवस्तूनि, कागदं, अयः, धातुनः वस्तूनि इत्येतेषाम् उद्यमाः वर्तन्ते । पेरुदेशे मेङ्गनीस्, रजतम्, अण्टिमनि, गन्धकं, पुष्पाञ्जनं, ताम्रं, स्वर्णं, इन्धनतैलम् इत्यादीनां खनिजनिक्षेपाः सन्ति । राजधानी लिमा किञ्चन प्रमुखम् उद्यमस्थानम् । अत्र शर्करा, वस्त्रं, काफी, दारु, तमाखुवस्तूनि, रासायनिकगोभरोद्यमः विद्यन्ते । इक्वाडर्देशे इन्धनतैलस्य निक्षेपाः सन्ति । कोलम्बियायां दस्ता, तैलम्, अयः, खनिजाङ्गारस्य निक्षेपाः सन्ति । बोगोट कश्चन महतः उद्यमस्य क्षेत्रम् । वेनेज्वलायाम् इन्धनतैलं, खनिजाङ्गारः, स्वर्णम्, अनिलानां निक्षेपाः सन्ति । मरकैबो कारकास् इत्येतौ महदुद्यमक्षेत्रम् । गयाना, सुरिनाम प्रदेशयोः बाक्सैट्-निक्षेपाः सन्ति ।
[[Fileचित्रम्:Iguazu Décembre 2007 - Panorama 7.jpg|thumb|center|800px|इगुझुजलपातः]]
== पर्वताः ==
पश्चिमकरालीप्रदेशस्य समानान्तरे कोलम्बियायाः उत्तरतः दक्षिणकोलेरोडोखातपर्यन्तम् एण्डीस् पर्वतश्रेण्यः सन्ति । समभाजकवृत्ततः इक्वाडर्देशे ५८९७ मी उन्नतः कोटोपाक्सि, ६२६८ मी उन्नतः चेम्बोराजोशिखरौ स्तः । पेरुदेशे ६७६८ मी उन्नतः हुवास्करन्, ६६३२ मी उन्नतः येरुपाज, ६३८४ मी उन्नतः उत्तर जौसङ्गटे, ६४२५ मी उन्नतः नोडो कोकोपुना शिखराणि विद्यन्ते । बोलिवियादेशे ७०१८ मी उन्नतः अङ्कोहुमाशिखरं विद्यते । बोलिविया-चिलिदेशयोः बोलिविया-उपत्यका विद्यते । पोपो टिटिकाकासरोवरौ अत्रैव विद्यन्ते । अर्जॆण्टिनायां ६८६३ मी उन्नतः जजोस्डेल्, सलाडो, ६२५० मी उन्नतः पमाटीना, ६३८० मी उन्नतः कोडेल्टोरो, ७०२० मी उन्नतः अकङ्कागुवशिखराणि सन्ति । चिलिदेशे ५९७० मी उन्नतः सैरेकबुर्, ६७२३ मी उन्नतः उलैलको शिखराणि सन्ति । एण्डीस्पर्वतानां दक्षिणभागे पटगोनियनामिका शुष्कमरुभूमिः विद्यते । ब्राझिलस्य पूर्वार्धे उन्नताः प्रदेशाः सन्ति । गयानायां गयाना-उन्नतप्रदेशाः सन्ति । एतेषु प्रदेशेषु २०००-३००० मी उन्नतानि शिखराणि विद्यन्ते ।
== सस्यसम्पत्तिः ==
=== मृत्तिका ===
अस्मिन् खण्डे उत्तमा मृत्तिका विद्यते । अटकाम पटगोनियामरुभूम्योः सिकतायुता मृत्तिका विद्यते । इयं सस्यवर्धनाय उत्तमा नास्ति । अर्जेण्टिनायाः उत्तरभागे उरुग्वेदेशे ब्रेझिल्पूर्वभागेषु कपीशवर्णीया मृत्तिका विद्यते । इयम् उत्तमाय शाद्वलाय अनुकूला अस्ति । एण्डीस्-श्रेणीषु पर्वतीयमृत्तिका विद्यते ।
=== सस्यानि ===
अमेजान्-खातम्, ब्रेझिलस्य पूर्वकरावली-पर्नैबानदीखातम्, वेनेज्वेलस्य पश्चिमार्धभागः, कोलम्बियायाः दक्षिण-पश्चिमभागे, इक्वाडर्, पेरु (करावलीरहितम्), बोलिविया, पेराग्वे, अर्जिण्टिनायाः उत्तरभागः केचन, चिलिदेशस्य दक्षिणभागः इत्येतेषु अरण्यानि सन्ति । अमेजान्खाते समभाजकवृत्तस्य वृष्टि-अरण्यानि विद्यन्ते यत्र नित्यहरिद्वर्णयुक्तानि सस्यानि पर्णपातसस्यानि च विद्यन्ते । महोगनि-रब्बर्-वृक्षाः अत्र अधिकाः । ब्रेझिलस्य उत्तमकृषिभूमौ कदली, तमाखुः, यावानलः, इक्षुदण्डः, कार्पासः च वर्धन्ते । काफी फलानि च वर्धन्ते अत्र । उरुग्वेदेशे व्रीहिः, इक्षुदण्डः, अर्जेणीनादेशे गोधूमः, चायं, यावानलः, फलानि च वर्धन्ते । पराग्वेदेशे यावानलः, चिलिदेशे गोधूमः, व्रीहिः, गयानायां व्रीहिः, इक्षुदण्डः, वेनेज्वेलायां व्रीहिः, काफी, कोलम्बियादेशे काफी, व्रीहिः, यावानलः, इक्वाडर्दॆशे कदली, काफी, यावानलः, इक्षुदण्डः, पेरुदेशे गोधूमः, काफी, यावानलः, इक्षुदण्डश्च वर्धन्ते । अर्जेण्टिनायाः पटगोनियाप्रदेशे बोलिवियायाञ्च क्षीरकृषिः विद्यते । ब्राझिल्, उरुग्वे, वेनेज्वेल्, अर्जेण्टिनायाः उत्तरभागः इत्येतेषु मांसनिमित्तं गावः वर्धन्ते । ब्रेझिल्देशे अनेकविधानि दारूनि, टेम्बो (एतेन क्रिमिनाशकं निर्मान्ति), येर्बामट् (चायविधम्), सिञ्चोना (एतेन क्षयरोगनिवारकं क्विनिन् उत्पाद्यते), रब्बर्वृक्षः, अनेकविधानि अर्चिड्सस्यानि च वर्धन्ते ।
== प्राणिपक्षिणः ==
अत्र सामान्यगात्रकाः अनेके वन्यप्राणिनः विद्यन्ते । विविधाः वानराः, रक्तहरिणः, टापिर्, तरक्षुः, पुमा, ओसेलाट्, स्लाथ्, पिपीलिकाखादयता प्राणी, अर्माडिलो इत्यादयः वन्यप्राणिनः सन्ति । सर्वदा शुकाः, मकाव्-पक्षिणश्च गणशः अत्र उड्डयन्ति । बृहत्जलूकाः, असङ्ख्याः जतुकाः च अत्र वसन्ति । अत्र ३०,००० अपेक्षया अधिकाः पतङ्गाः सन्ति । अमेजान्-नद्यां २०,००० अपेक्षया अधिकाः विविधाः मीनाः सन्ति । नदीमुखजप्रदेशे शार्क्, खड्गमीनः, कर्कटकः, समुद्रवल्ली इत्यादीः आहाराय अधिकप्रमाणेन गृह्णन्ति । चिलिदेशः भौगोलिकदृष्ट्या अनानुकूलांशैः युक्तः अनेकैः द्वीपैः युक्तः, पर्वतश्रेणिभिः, मरुभूमिभिः युक्तः कश्चन देशः । अत्र वन्यजीविनः अल्पाः । ४०% अक्षांशस्य दक्षिणभागे सरोवरैः युक्तानि अरण्यानि सन्ति । अरण्येषु सैपेन्, ओक, सूचीपर्णीवृक्षाः वर्धन्ते । अस्याः रेखायाः उत्तरदिशि फलयुक्तः प्रदेशः शाद्वलानि च विद्यन्ते । इतः अग्रे मरुभूमियुक्तारण्येषु पुमाप्राणी दृश्यते सामान्यतः । वनमार्जालः, चिञ्चिला च पर्वतप्रदेशेषु वसन्ति । उलूकः, गृध्रः च अत्र दृश्यन्ते । द्वीपसमूहानां महध्ये समुद्रेषु तरणपटवः पक्षिणः दृश्यन्ते ।
 
[[वर्गः:भूखण्डाः]]
[[वर्गः:महाद्वीपः|दक्षिणामेरिका]]
 
[[ace:Amirika Seulatan]]
[[kbd:Ипшъэ Америкэ]]
[[af:Suid-Amerika]]
[[als:Südamerika]]
[[am:ደቡብ አሜሪካ]]
[[an:America d'o Sud]]
[[ang:Sūðamerica]]
[[ar:أمريكا الجنوبية]]
[[an:America d'o Sud]]
[[arc:ܐܡܪܝܩܐ ܬܝܡܢܝܬܐ]]
[[arz:امريكا الجنوبيه]]
[[roa-rup:America di Not]]
[[frp:Amèrica du Sud]]
[[as:দক্ষিণ আমেৰিকা]]
[[ast:América del Sur]]
[[gn:Ñembyamérika]]
[[az:Cənubi Amerika]]
[[bat-smg:Pėitū Amerėka]]
[[bn:দক্ষিণ আমেরিকা]]
[[bcl:Amerika nin Sur]]
[[zh-min-nan:Lâm Bí-chiu]]
[[map-bms:Amerika Selatan]]
[[be:Паўднёвая Амерыка]]
[[be-x-old:Паўднёвая Амэрыка]]
[[bcl:Amerika nin Sur]]
[[bi:Saot Amerika]]
[[bg:Южна Америка]]
[[bsbi:JužnaSaot Amerika]]
[[bn:দক্ষিণ আমেরিকা]]
[[br:Suamerika]]
[[bs:Južna Amerika]]
[[ca:Amèrica del Sud]]
[[cv:Кăнтăр Америка]]
[[ceb:Habagatang Amerika]]
[[chr:ᏧᎦᎾᏮ ᎠᎹᏰᏟ]]
[[cs:Jižní Amerika]]
[[ckb:ئەمریکای باشوور]]
[[sn:South America]]
[[co:America meridiunale]]
[[crh:Cenübiy Amerika]]
[[cs:Jižní Amerika]]
[[cu:Южьна Амєрїка]]
[[cv:Кăнтăр Америка]]
[[cy:De America]]
[[da:Sydamerika]]
[[pdc:Saut Amerikaa]]
[[de:Südamerika]]
[[diq:Amerika Veroci]]
[[dsb:Pódpołdnjowa Amerika]]
[[et:Lõuna-Ameerika manner]]
[[el:Νότια Αμερική]]
[[esen:AméricaSouth del SurAmerica]]
[[eo:Sudameriko]]
[[extes:América del SulSur]]
[[et:Lõuna-Ameerika manner]]
[[eu:Hego Amerika]]
[[ext:América del Sul]]
[[fa:آمریکای جنوبی]]
[[hiffi:South AmericaEtelä-Amerikka]]
[[fiu-vro:Lõunõ-Ameeriga]]
[[fo:Suðuramerika]]
[[fr:Amérique du Sud]]
[[fyfrp:Súd-AmearikaAmèrica du Sud]]
[[frr:Süüd-Ameerikoo]]
[[fur:Americhe dal Sud]]
[[fy:Súd-Amearika]]
[[ga:Meiriceá Theas]]
[[gv:America Yiass]]
[[gag:Üülen Amerika]]
[[gan:南美洲]]
[[gd:Aimearaga a Deas]]
[[gl:América do Sur]]
[[gan:南美洲]]
[[glk:نسا آمریکا]]
[[gn:Ñembyamérika]]
[[got:𐍃𐌿𐌽𐌸𐍂𐌰 𐍅𐌴𐌹𐌽𐌰𐌻𐌰𐌽𐌳]]
[[gu:દક્ષીણ અમેરિકા]]
[[gv:America Yiass]]
[[hak:Nàm-mî-chû]]
[[ko:남아메리카]]
[[haw:‘Amelika Hema]]
[[he:אמריקה הדרומית]]
[[hy:Հարավային Ամերիկա]]
[[hi:दक्षिण अमेरिका]]
[[hsbhif:JužnaSouth AmerikaAmerica]]
[[hr:Južna Amerika]]
[[iohsb:Sud-Južna Amerika]]
[[ight:SouthAmerik Amerikadisid]]
[[ilohu:Abagatan nga Dél-Amerika]]
[[hy:Հարավային Ամերիկա]]
[[id:Amerika Selatan]]
[[ia:America del Sud]]
[[id:Amerika Selatan]]
[[ie:America del Sud]]
[[ig:South Amerika]]
[[os:Хуссар Америкæ]]
[[zuilo:IMelikaAbagatan Eningizimunga Amerika]]
[[io:Sud-Amerika]]
[[is:Suður-Ameríka]]
[[it:America Meridionale]]
[[ja:南アメリカ]]
[[he:אמריקה הדרומית]]
[[jbo:ketytu'a]]
[[jv:Amérika Kidul]]
[[ka:სამხრეთი ამერიკა]]
[[kaa:Qubla Amerika]]
[[kbd:Ипшъэ Америкэ]]
[[kk:Оңтүстік Америка]]
[[kl:Amerika Kujalleq]]
[[kn:ದಕ್ಷಿಣ ಅಮೇರಿಕ]]
[[pamko:Mauling America남아메리카]]
[[koi:Лунвыв Америка]]
[[krc:Къыбыла Америка]]
[[ku:Amerîkaya Başûr]]
[[ka:სამხრეთი ამერიკა]]
[[kk:Оңтүстік Америка]]
[[kw:Amerika Dheghow]]
[[rw:Amerika y’Epfo]]
[[sw:Amerika ya Kusini]]
[[ht:Amerik disid]]
[[ku:Amerîkaya Başûr]]
[[lez:Кьиблепатан Америка]]
[[la:America Australis]]
[[lv:Dienvidamerika]]
[[lb:Südamerika]]
[[lez:Кьиблепатан Америка]]
[[lt:Pietų Amerika]]
[[lij:Stati de l'America do Sud]]
[[li:Zuud-Amerika]]
[[lij:Stati de l'America do Sud]]
[[jbo:ketytu'a]]
[[lmo:America del Süd]]
[[hult:Dél-Pietų Amerika]]
[[lv:Dienvidamerika]]
[[map-bms:Amerika Selatan]]
[[mhr:Кечывалвел Америка]]
[[mi:Amerika ki te Tonga]]
[[mk:Јужна Америка]]
[[ml:തെക്കേ അമേരിക്ക]]
[[mn:Өмнөд Америк]]
[[mi:Amerika ki te Tonga]]
[[mr:दक्षिण अमेरिका]]
[[xmf:ობჟათე ამერიკა]]
[[arz:امريكا الجنوبيه]]
[[ms:Amerika Selatan]]
[[mwl:América de l Sul]]
[[mn:Өмнөд Америк]]
[[my:တောင်အမေရိက]]
[[nah:Ixachitlān Huitztlāmpa]]
[[nlnds:Zuid-AmerikaSüüdamerika]]
[[ne:दक्षिण अमेरिका]]
[[new:दक्षिण अमेरिका]]
[[janl:南アメリカZuid-Amerika]]
[[frr:Süüd-Ameerikoo]]
[[pih:Sowth Merika]]
[[no:Sør-Amerika]]
[[nn:Sør-Amerika]]
[[no:Sør-Amerika]]
[[nrm:Améthique du Sud]]
[[nov:Sudi Amerika]]
[[nrm:Améthique du Sud]]
[[nso:Amerika Borwa]]
[[oc:America del Sud]]
[[mhr:Кечывалвел Америка]]
[[om:South America]]
[[os:Хуссар Америкæ]]
[[pa:ਦੱਖਣੀ ਅਮਰੀਕਾ]]
[[pam:Mauling America]]
[[pnb:جنوبی امریکہ]]
[[pap:Sur Amérika]]
[[pdc:Saut Amerikaa]]
[[ps:سوېلي امريکا]]
[[pih:Sowth Merika]]
[[koi:Лунвыв Америка]]
[[tpi:Saut Amerika]]
[[nds:Süüdamerika]]
[[pl:Ameryka Południowa]]
[[pnb:جنوبی امریکہ]]
[[ps:سوېلي امريکا]]
[[pt:América do Sul]]
[[kaa:Qubla Amerika]]
[[crh:Cenübiy Amerika]]
[[ro:America de Sud]]
[[rm:America dal Sid]]
[[qu:Urin Awya Yala]]
[[rm:America dal Sid]]
[[rue:Южна Америка]]
[[ro:America de Sud]]
[[roa-rup:America di Not]]
[[roa-tara:Americhe meridionale]]
[[ru:Южная Америка]]
[[rue:Южна Америка]]
[[rw:Amerika y’Epfo]]
[[sah:Соҕуруу Америка]]
[[se:Lulli-Amerihkká]]
[[sco:Sooth Americae]]
[[stq:Suudamerikoa]]
[[nso:Amerika Borwa]]
[[sq:Amerika Jugore]]
[[scn:Amèrica dû Sud]]
[[sco:Sooth Americae]]
[[se:Lulli-Amerihkká]]
[[sh:Južna Amerika]]
[[si:දකුණු ඇමෙරිකාව]]
[[simple:South America]]
[[sk:Južná Amerika]]
[[sl:Južna Amerika]]
[[sn:South America]]
[[cu:Южьна Амєрїка]]
[[szl:Połedńowo Amerika]]
[[so:Ameerikada koonfureed]]
[[sq:Amerika Jugore]]
[[ckb:ئەمریکای باشوور]]
[[sr:Јужна Америка]]
[[srn:Ondro Amrika]]
[[stq:Suudamerikoa]]
[[sr:Јужна Америка]]
[[sh:Južna Amerika]]
[[su:Amérika Kidul]]
[[fi:Etelä-Amerikka]]
[[sv:Sydamerika]]
[[tlsw:Timog Amerika ya Kusini]]
[[szl:Połedńowo Amerika]]
[[ta:தென் அமெரிக்கா]]
[[roa-tara:Americhe meridionale]]
[[tt:Көньяк Америка]]
[[te:దక్షిణ అమెరికా]]
[[th:ทวีปอเมริกาใต้]]
[[tg:Америкаи Ҷанубӣ]]
[[th:ทวีปอเมริกาใต้]]
[[chr:ᏧᎦᎾᏮ ᎠᎹᏰᏟ]]
[[tr:Güney Amerika]]
[[tk:Günorta Amerika]]
[[tl:Timog Amerika]]
[[tpi:Saut Amerika]]
[[tr:Güney Amerika]]
[[tt:Көньяк Америка]]
[[ug:جەنۇبىي ئامېرىكا]]
[[uk:Південна Америка]]
[[ur:جنوبی امریکہ]]
[[ug:جەنۇبىي ئامېرىكا]]
[[vec:Merica de soto]]
[[vep:Suviamerik]]
[[vi:Nam Mỹ]]
[[fiu-vro:Lõunõ-Ameeriga]]
[[wa:Amerike nonnrece]]
[[war:Salatan nga Amerika]]
[[wo:Bëj-saalumu Aamerig]]
[[xmf:ობჟათე ამერიკა]]
[[yi:דרום אמעריקע]]
[[yo:Gúúsù Amẹ́ríkà]]
[[zh-yue:南美洲]]
[[diq:Amerika Veroci]]
[[bat-smg:Pėitū Amerėka]]
[[zh:南美洲]]
[[zh-min-nan:Lâm Bí-chiu]]
[[en: south America]]
[[zh-yue:南美洲]]
[[वर्गः:भूखण्डाः]]
[[zu:IMelika Eningizimu]]
[[वर्गः:महाद्वीपः|दक्षिणामेरिका]]
"https://sa.wikipedia.org/wiki/दक्षिण_अमेरिका" इत्यस्माद् प्रतिप्राप्तम्