"कंसः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Vasudeva and Devaki traveling in a carriage..jpg|thumb|200px]]
कंसः यदुवंशस्य [[उग्रसेनः|उग्रसेनस्य]] पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः [[जरासन्धः|जरासध्य]] पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं [[यमुनानदी|यमुनानदीं]] गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येणः जातः यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुणेय कंसः उग्रसेनं कारावारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।
 
"https://sa.wikipedia.org/wiki/कंसः" इत्यस्माद् प्रतिप्राप्तम्