"कन्याकुमारीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) SumanaKoundinya इति प्रयोक्त्रा कन्याकुमारी मण्डलम् इत्येतत् कन्याकुमारीमण्डलम् इत्येतत् प्रति चा...
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
तमिळनाडु राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[नागर्कोयिल्]] नगरः |
|native_name = कन्याकुमारीमण्डलम्
{{तमिळनाडु मण्डलाः}}
|other_name = <!-- optional -->
|nickname = "The Lands End"[[File:Vivekananda Rock & Valluvar Statue at Sunrise.JPG|thumb|right|240px|सूर्योदयसमये कन्याकुमारीनगरे विवेकानन्दशिलास्मारकं]]
|type = मण्डलम्
|state_name = [[तमिऴ्‌नाडु]]
|skyline = TN Districts Kanniyakumari.gif
|skyline_caption =
|latd = |latm = |lats =
|longd= |longm= |longs=
|base_map =
|locator_position = left
|base_map_label =
|inset_map_marker =
|map_caption =
|area_total = 1684
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline = 72
|climate =
|precip = 1465
|temp_annual =
|temp_winter = 16
|temp_summer = 27
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = [[नागरकोयिल्नगरम्]]<!-- for states/territories/regions only -->
|hq = [[नागरकोयिल्नगरम्]]
|largest_cities = [[नागरकोयिल्नगरम्]],[[करुङ्गल्नगरम्]], [[मार्तान्डम्]]
|region =
|division =
|district = कन्याकुमारीमण्डलम्
|districts =
|taluk_names = [[तोवळै]], [[अगस्तीश्वरम्]], [[कल्गुळम्]], [[विळवङ्गोडु]]
|population_total = 1863174
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=2011 Census of India
|date=16 April 2011
|author=
|url=http://www.censusindia.gov.in/2011-prov-results/prov_data_products_tamilnadu.html
|publisher= Indian government
|pages=
|format=Excel}}</ref>
|population_density = 995.7
|population_density_cite =
|population_metro =
|population_metro_rank =
|population_metro_as_of =
|population_metro_cite =
|sex_ratio = पु-1000/स्त्री-1014
|literacy = 95.6
|literacy_male =
|literacy_female =
|official_languages = [[तमिळ्]],
|leader_title_1 = Collector & District Magistrate
|leader_name_1 = एस्। नागरजन्
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date = 1956,1 नवेम्बर्
|legislature_type = Elected
|legislature_strength = 6
|parliament_const =
|assembly_const = 6
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 =
|jurisdiction_name_1 =
|jurisdiction_title_2 =
|jurisdiction_name_2 =
|jurisdiction_title_3 =
|jurisdiction_name_3 =
|blank_title_1 = Central location:
|blank_value_1 = {{Coord|8|03|N|77|15|E}}
|blank_title_2 =
|blank_value_2 =
|abbreviation = <!-- ISO 3166-2 -->
|area_telephone = 04652 & 04651
|postal_code = 629000
|unlocode =
|vehicle_code_range = TN-74 & TN-75
|website = www.kanyakumari.tn.nic.in/test/index.htm
|website_caption = official website
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = <!-- yes/no -->
|autocat = <!-- yes/no -->
}}
कन्याकुमारीमण्डलम् (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । [[चेन्नै]]नगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं [[नागरकोयिल्]] पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।
 
==इतिहासः==
स्वातन्त्र्यात् प्राक् कन्याकुमारीमण्डलं तिरुविताङ्कूरु (ट्रावङ्कूर्) राज्यस्य भागः आसीत् । ततः केरलराज्यस्य निर्माणात् पूर्वं तिरुविताङ्कूरु-कोच्चिन् राज्ये आसीत् । तदनन्तरकाले केरलस्य [[तिरुवनन्तपुरमण्डलम्|तिरुवनन्तपुरमण्डलस्य]] अष्ट उपमण्डलानि पृथक्कृत्य कन्याकुमारीमण्डलं रचितम् । १९५६तमवर्षस्य राज्य-पुनर्विभाग-समितेः सूचनानुगुणम् इदं मण्डलं मद्रास्रा्ज्यस्य भागः अभवत् । मद्रास्-राज्यस्य एव तदनन्तरकाले तमिऴ्नाडु इति नामकरणम् अभवत् ।
 
==भौगोलिकम्==
कन्याकुमारीमण्डलस्य तिसृषु दिशासु समुद्रम् अस्ति । उत्तरसीमायां [[पश्चिमघट्टपर्वतश्रेणिः अस्ति । पश्चिमसीमायां केरलराज्यस्य तिरुवनन्तपुरमण्डलम्, उत्तरे पूर्वत्र च तमिऴ्नाडुराज्यस्य तिरुनेल्वेलीमण्डलम् अस्ति । आग्नेयदिशि बङ्गालसमुद्रस्य मन्नार् समुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्) अस्ति । दक्षिणसीमायां हिन्दूमहासमुद्रम्, नैर्ऋत्यदिशायां अरब्बीसमुद्रं च अस्ति ।
 
==जनसंख्या==
२०११ जनगणनानुगुणं कन्याकुमारीमण्डले १,८६३,१७४ जनाः सन्ति । इदं मण्डलं ८२.४७% नगरीकृतम् अस्ति । चेन्नैमण्डलम् अतिरिच्य तमिऴ्नाडुराज्ये कन्याकुमारीमण्डले एव जनसान्द्रता अत्यधिका – ११०६ प्रतिचतुरश्रकिलोमीटर् । अत्रत्यं साक्षरताप्रमाणं ९०.२५% अस्ति । इदम् अस्मिन् राज्ये अत्यधिकम् । अत्र स्त्रीलिङ्गानुपातः अपि अधिकः अस्ति । पुं-स्त्री अनुपातः १०००:१०१० अस्ति ।
 
==उपमण्डलानि==
कन्याकुमारीमण्डले चत्वारि उपमण्डलानि सन्ति ।
 
* तोवळै
* अगस्तीश्वरम्
* कल्गुळम्
* विळवङ्गोडु
 
==वीक्षणीयस्थलानि==
===कन्याकुमारी===
अत्रत्यं प्रमुखं वीक्षणीयस्थानं समुद्रतीरे स्थितं कुमारी अम्मन् (कन्याकुमारी)) मन्दिरम् । अयं देव्याः पार्वत्याः शक्तिपीठेषु अन्यतमः । अत्र पार्वती परमेश्वरं प्राप्तुं तपः कृतवती इति श्रूयते । कन्याकुमारीमन्दिरस्य आग्नेयदिशि समुद्रमध्ये १९७०तमे वर्षे निर्मितं विवेकानन्दशिलास्मारकम् अस्ति । अस्यां शिलायां स्वामी विवेकानन्दः दिनत्रयं यावत् ध्यानं कृतवान् । अत्र ध्यानमण्डपः अपि अस्ति, यत्र ध्यानार्थं शान्तं स्थानं लभ्यते । अत्रैव तमिऴ्सन्तकवेः तिरुवळ्ळुवरस्य १३३ पादोन्नता मूर्तिः अस्ति । इयं मूर्तिः २००० तमे वर्षे शिल्पिना गणपति स्थपतिना निर्मिता एषियादेशस्य अत्युन्नतासु मूर्तिषु अन्यतमा । महात्मनः गान्धेः अस्थिभस्म सागरे निमज्जनात् पूर्वं कन्याकुमार्याम् एव स्थापितम् आसीत् । तस्मिन् स्थले अद्य गान्धीस्मारकं तिष्ठति । अस्य स्मारकस्य निर्माणवैशिष्ट्यं यत् तस्य जन्मदिने अक्टोबर् मासस्य द्वितीये दिनाङ्के प्रथमे सूर्यकिरणाः अस्तिभस्मस्थापनस्थले एव पतन्ति ।
 
===हिन्दूमहासमुद्रे सुनामी===
२००४तम वर्षस्य डिसेम्बर् मासे २६ दिनाङ्के दक्षिण-आग्नेयएषियादिशोः बहवः देशाः सुनामीनामकेन समुद्रचण्डमारुतेन आक्रान्ताः । भारते सुनामीकारणेन पीडितेषु मण्डलेषु कन्याकुमारी अपि अन्यतमम् । अत्र नवशतेभ्यः अधिकाः जनाः मृताः, सहस्रशः जनाः तिरोभूताः, व्रणिताः वा । तदारभ्य सर्वकारीयाः तदितराः च समाजसेवासङ्घाः पीडितानां जनानां पुनर्वसतिं कल्पयितुं प्रयतमानाः सन्ति ।
 
===पद्मनाभपुरराजभवनम्===
इदं राजभवनं ग्रानैट्‌शिलानिर्मिते पद्मनाभपुरदुर्गे अस्ति । पश्चिमघट्टश्रेण्याः वेलिगिरेः पादभूमौ अयं दुर्गः अस्ति । समीपे एव वल्लीनदी प्रवहति ।
 
===वट्टक्कोट्टै दुर्गः===
अस्य नाम्नः ‘वृत्ताकारस्य दुर्गः’ इत्यर्थः । अयं क्रिस्तीये अष्टादशे शतके निर्मितः । समुद्रतीरे कन्याकुमारीपत्तनतः ६ किलोमीटर् दूरे अयं दुर्गः अस्ति ।
 
===शुचीन्द्रम्===
अत्र स्तनुमलयदेवालयः अस्ति, यत्र विविधराजवंशानां कलाकृतयः लभ्यन्ते । नवमशतमानस्य शिलालेखाः, सङ्गीतस्तम्भाः, हनूमतः ६ मीटर् उन्नता मूर्तिः इत्यादयः अत्र बहु प्रसिद्धाः । अत्रत्यः मुख्यः आराध्यः देवः शिवलिङ्गरूपेण त्रिमूर्तीनां ब्रह्म-विष्णु-शिवानाम् ऐक्यं द्योतयति ।
 
===पञ्चपदीक्षेत्राणि===
अय्यावऴितत्त्वानुसारिणां पवित्राणि इमानि पञ्च क्षेत्राणि कन्याकुमार्याः पञ्चदशकिलोमीटर् परिधौ सन्ति । स्वामितोप्पुपदी, मुत्तप्पदी, तामरैकुळम्पदी, अम्बालप्पदी, पूप्पदी इति इमानि पञ्च क्षेत्राणि ।
 
===नागरकोयिल्===
अस्मिन् पत्तने नागराजदेवालयः, शिवविष्ण्वोः देवालयः च अस्ति । कोट्टार्‌प्रदेशे सन्त ज़ेवियरस्य क्रैस्तदेवालयः अपि अस्ति ।
 
===उदयगिरिदुर्गः===
राज्ञा मार्ताण्डवर्मणा निर्मितः अयं दुर्गः । अत्र कास्टिङ्ग्‌प्रभेदस्य गोलिकास्त्राणां निर्माणकार्यागारः अस्ति । तस्य राज्ञः विश्वासपात्रस्य यूरोप्यसेनानायकस्य डे लेन्नायस्य समाधिः अपि अत्र अस्ति । सम्प्रति उदयगिरिदुर्गः जीववैविध्योद्यानम्, अरण्यविभागेन निर्वाह्यमानम् अस्ति ।
 
===मात्तूरु जलसङ्क्रमः===
कन्याकुमारीमण्डलस्य तिरुवत्तरसमीपे विद्यमानः अयं जलसङ्क्रमः द्वयोः पर्वतयोः मध्ये स्थितः कृषिकार्यार्थं जलं वहति । उन्नतानां स्तम्भानाम् आधारेण निर्मितः अयं जलसङ्क्रमः औन्नत्ये दैर्घ्ये च एषियाखण्डे एव बृहत्तमेषु अन्यतमः । जलसङ्क्रमस्य मध्यात् परितः विद्यमानानां गिरीणाम्, अरण्यप्रदेशानाम्, अधः प्रवहन्त्याः नद्याः च मनोहरः दृश्यः हृदयम् आह्लादयति ।
 
===चितारल् जैनचैत्यानि===
मार्ताण्डतः ३५ किलोमीटर् दूरे स्थितानि इमानि चैत्यानि । अत्र नवमशतकस्य एकादशशतकस्य च जैनगुहाः मूर्तयः च सन्ति ।
तिरुनन्दिक्करदेवालयः – अयं पल्लवशैल्याः शिलाच्छेदनेन निर्मितः गुहादेवालयः, क्रिस्तीये सप्तमे अष्टमे वा शतके निर्मितः ।
 
===उल्लगरुविजलपातः===
नागरकोयिलात् २० किलोमीटर् दूरे अयं जलपातः अस्ति । पश्चिमघट्टप्रदेशे पर्वतमध्ये स्थितः एषः ।
 
{{तमिळनाडु मण्डलाः}}
<references/>
 
[[de:Kanyakumari (Distrikt)]]
"https://sa.wikipedia.org/wiki/कन्याकुमारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्