"बाङ्गलाभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding za:Vahmanggyalah
No edit summary
पङ्क्तिः १:
'''वङ्गभाषा''' एका आर्यभाषा अस्‍ति । बाङ्ग्लादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्यः । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भास्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बाङ्ग्लादेशं भारत्ञ्च विहाय विश्वस्य अन्येषु भगेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।
'''वङ्ग भाषा''' एका आर्यभाषा अस्‍ति ।
 
भारत की अन्य प्रादेशिक भाषाओं की तरह बँगला भाषा का भी उत्पत्तिकाल सन् १,००० ई. के आस पास माना जा सकता है। अपभ्रंश से या मगध की भाषा से पृथक् रूप ग्रहण करने के बाद से ही उसमें गीतों और पदों की रचना होने लगी थी। जैसे-जैसे वह जनता के भावों और विचारों को अभिव्यक्त करने का साधन बनती गई, उसमें विविध रचनाओं, काव्यग्रंथों तथा दर्शन, धर्म आदि विषय कृतियों का समावेश होता गया, यहाँ तक कि आज भारतीय भाषाओं में उसे यथेष्ट ऊँचा स्थान प्राप्त हो गया है।
==उद्भवः==
भारतस्य अन्याः भाषाः इव वङ्गभाषायाः अपि उत्पत्तिकालः सामान्यतः १० शतकम् ।
[[वर्गः:भाषाः]]
 
"https://sa.wikipedia.org/wiki/बाङ्गलाभाषा" इत्यस्माद् प्रतिप्राप्तम्