"तत्त्वशास्त्रम्" इत्यस्य संस्करणे भेदः

==किं नाम तत्वशास्त्रम्?== तत्वशास्त्रम् नाम ,तत... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१५:०३, २२ मे २०१२ इत्यस्य संस्करणं

किं नाम तत्वशास्त्रम्?

तत्वशास्त्रम् नाम ,तत्वम्, अधिकृत्य लक्ष्य-लक्षणानि विवृण्वत्, पूर्वपक्षनिरासयुक्तिकम् उत्तरपक्षसिद्धान्तपरम्, श्रुत्युक्तधर्मविवृतिरूपम् शिष्यशिक्षायै निबद्धम् सत् शिशिक्षूणां जिज्ञासाम् उपशमयति । तत्वम् नाम किम्? । तत्वमसीत्यादिवाक्यॆषु ’तत्” पदॆन व्यपदिश्यमानम् अन्यथाऽनिर्वचनीयम्, " यतॊ वाचॊ निवर्तन्ते । अप्राप्य मनसा सह ।" इत्युपनिषत्सूपवर्णितम्, अरूपमगुणमद्रव्यमनिन्द्रियगॊचरमनूह्यचरमनादिमनन्तम्, अविशॆष्यम् तत्पदेन विना केनान्येन निर्वाच्यम्? ।

"https://sa.wikipedia.org/w/index.php?title=तत्त्वशास्त्रम्&oldid=194660" इत्यस्माद् प्रतिप्राप्तम्