"बाङ्गलाभाषा" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १४:
अस्य कालस्य प्रमुखा कृतिः चण्डिदासस्य 'श्रीकृष्णकीर्तन' । संयुक्तक्रियापदानां प्रसारः, पर्शियन्प्रभावः च तदा दृश्यते ।
::'''नवीनवङ्गभाषा''' (१८०० तः) - अन्यभाषातः क्रियापदानां सर्वनाम्नां च ह्रस्वीकरणम् (उदा - तहार् - तार् (तस्य/तस्याः), कोरियाचिलो - कोरेचिलो (सः/सा कृतवान्/कृतवती)
 
पालीभाषायाः साम्यतां भजन्ती वङ्गभाषा संस्कृतभाषातः प्रभाविता जाता अस्ति चैतन्यप्रभोः युगे, वङ्गनवोदयकाले च । तुर्किभाषाणां प्रभावश्च दृश्यते ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/बाङ्गलाभाषा" इत्यस्माद् प्रतिप्राप्तम्