"लक्ष्मणः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९:
सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् । तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं [[रामायणम्|रामायणे]] समुपलभ्यते |
 
[[श्रेणी:रामायणस्य पात्राणि]]
 
{{रामायणम्}}
[[वाल्मीकिरामायणम्]]
 
[[वर्गः:रामायणस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/लक्ष्मणः" इत्यस्माद् प्रतिप्राप्तम्