"वाल्मीकिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://www.freeindia.org/biographies/valmiki/ Valmiki biography webpage]
* [http://ancientindians.wordpress.com/valmiki-adikavi/ Satya Sarada Kandula, "Valmiki - Adikavi", ''The Ancient Indians'']
* [http://www.Shastranethralaya.org/ Shastra Nethralaya, Rishikesh]
* [http://www.ramayanabook.com/ Ramayana by Valmiki illustrated with Indian miniatures from the 16th to the 19th century]
{{रामायणम्}}
 
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्