"लवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
अयं लवः अपि रामायणस्य किञ्चन महत्त्वयुतं पात्रम् । एषः लवः [[रामः|राम]][[सीता|सीतयोः]] पुत्रः । महाराजस्य [[दशरथः|दशरथस्य]] पौत्रः । [[कुशः]] अस्य सहोदरः । अनेन निर्मितः एव लवकोटिपुरम् अद्यतन लाहोर् नगरम् । [[रामः|श्रीरामचन्द्रेण]] [[सीता|सीतायां]] जातयमलयोः ज्येष्ठः कुशः । कनीयः [[लवः]] । [[वाल्मीकिः|वाल्मीकिमुनेः]] आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । । श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण [[सीता]] तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नाम कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।
 
==वीरकथा==
कदाचित् सीता अतिशीघ्रं पत्युः समागमः कथं भविष्यति इति वाल्मीकिम् अपृच्छत् । तदा वाल्मीकिः सुवर्णकमलैः प्रतिपदा नवमीपर्यन्तं श्रीरामस्य पादुके अर्चयति चेत् श्रीरामस्य दर्शनं शीघ्रं सम्भविष्यति इति उक्तवान् । मातुराशयं ज्ञात्वा लवः अयोध्यां गत्वा रामदूतैः सह आयुध्य जित्वा उद्यानात् स्वर्णकमलानि आनीय मातुः व्रतं सम्पूरितवान् । [[वाल्मीकिः]] कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् [[वाल्मीकिः]] स्वरचितं २४सहस्रश्लोकयुक्तं [[रामायणम्]] एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । पश्चात् कुशः शत्रुघ्नं भरतं च पराजितवान्
 
 
"https://sa.wikipedia.org/wiki/लवः" इत्यस्माद् प्रतिप्राप्तम्