"कुम्भकर्णः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अयं कुम्भकर्णः अपि [[रामायणम्|रामायणस्य]] किञ्चन महत्त्वभूतं पात्रम् अस्ति । एषः कुम्भकर्णःपुलस्त्यस्य पुत्रेण विश्रवसेन कैकस्यां जातः जात्या राक्षसः ।
महाशूरस्य [[रावणः|रावणस्य]] अनुजः । परमधार्मिकः [[विभीषणः]] अपि अस्य कुम्भकर्णस्य सहोदरः ।
 
==बाल्यपराक्रमः==
जन्मतः एव अस्य आकारः भयङ्करः । सद्योजातः एव सहस्राधिकजानान् निगलितवान् । एतत् श्रुत्वा इन्द्रः ऐरावतारूढः तत्रागत्य वज्रप्रहारम् अकरोत् । तदा कुम्भकर्णः ऐरावतस्य दन्तमेकं भञ्जयित्वा युद्धमकरोत् । पराजितः इन्द्रः ततः पलायितः ब्रह्माणं वार्तां प्रापितवान् । ब्रह्मा बर्षे बहुकालं निद्रां कुर्वाणः भवतु इति शापरूपं वरं दत्तवान् ।
 
 
 
[[वर्गः:महाभारतस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/कुम्भकर्णः" इत्यस्माद् प्रतिप्राप्तम्