"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[File:Kashmir Sharada MS.jpg|thumb|मनुस्मृतेः तालपत्रलेखाः]]
स्मृतिग्रन्थः'''मनुस्मृतिः''' प्राचीनतमा भवति । मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता । तेन प्रणीता मनुसंहिता पृथिव्याः सर्वप्रथमं प्रमुखञ्च विधिशास्त्रमिति शास्त्रकारैः बहुमानपुस्सरं प्रमाणीकृतम् । मनोरपत्यं मानव इति व्युत्पत्तिगतात् अर्थात् अवगाम्यते । मानवानां सर्वेषां संस्कृतेः, धर्मस्य पुरुषार्थस्य च प्राणप्रतिष्ठाता महर्षिर्मनुरिति कथनं वस्तुतो यथार्थमेव प्रतिभाति । तत् प्रणीता संहिताऽपि पृथिव्याः सर्वमान्येति स्वीक्रियते । विदेशिभिः विद्वद्भिरपि मनुस्मृतेः प्राचीनता अङ्गीक्रियते ।
मनुः इति शब्दः ऋग्वेदेऽपि समुपलभ्यते ऋक् १/११४/२, १/८०/१६ तथा २/२३/१३ सूक्तानि द्रष्टव्यानि/ एवमेव ऋगवेदस्याष्टममण्डले २७-३१ सूक्तानां रचयिता मनुवैवस्वत एवास्तीति दरीदृश्यते । प्रोक्तञ्च-
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्