"ए आर् रहमान्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) (+)
पङ्क्तिः २१:
}}
 
अल्लाह् रखा रहमान् (اللہ رکھا رحمان - उर्दूभाषा) इत्यस्य भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९६६तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । अस्य जन्म नाम ए.एस्. दिलीप कुमारः । सङ्गीतसंयोजकः, ध्वनिमुदिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श.१९९०तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवन् । एतावति काले अनेन १४वारं [[फिल्मफेर् प्रशस्तिः]], ११वारं दक्षिणफिल्मफेर् प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर् प्रशस्तिः, एका गोल्डन् ग्लोब् प्रशस्तिः, च प्राप्ताः । <ref name="AFP"/><ref>{{cite news|url=http://economictimes.indiatimes.com/articleshow/4179888.cms|title=It's a bridge for Indian cinema: A R Rahman|work=[[Times of India]]|accessdate=26 February 2008}}</ref> लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं [[चन्नै]]नगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् । <ref>[http://www.apple.com/logicstudio/in-action/arrahman/ ए.आर्. रहमानस्य सन्दर्शनम्], Bio apple.com/Logic Studio</ref> भारतस्य चलच्चित्रोद्यमः, अन्ताराष्ट्रियचलच्चित्राणि, नाटकरङ्गमन्दिराणि इत्यादिषु सङ्गीतसंयोजनं कृत्वा स्वकौशलं प्रदर्शितवान् । तेन स्वरसंयोजितानि चलच्चित्रगीतानि १५०दशलक्षाधिकानि विक्रीतानि सन्ति ।<ref>{{cite news|title=Culture: The Mozart of Madras|author=[[Richard Corliss]]|date=3 May 2004|work=[[Time (magazine)|Time]]|url=http://www.time.com/time/magazine/article/0,9171,994077,00.html|accessdate=2010-02-03}}</ref><ref name="selling">{{cite news | title=Indian film composer for Rings| work=[[BBC]]| url=http://news.bbc.co.uk/2/hi/entertainment/3211258.stm| accessdate=15 November 2008 | date=2003-10-21}}</ref>अपि च २००दशलक्षाधिकाः ध्वनिमुद्रिकाः विक्रीताः सन्ति । <ref name="release">{{cite web | author=Das Gupta, Surajeet|coauthors=Sen, Soumik|title=Composing a winning score| work=[[Rediff]]| url=http://www.rediff.com/money/2002/sep/21bizsp.htm| accessdate=15 November 2008}}</ref> अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् । अस्य सङ्गीतस्य वैशिष्ट्यं नाम विद्युन्मानविन्यासस्य सङ्गीतस्वरैः पौर्वात्यशास्त्रीयसङ्गीतस्य मिश्रणम्, विश्वस्तरस्य सङ्गीतप्रकारः, नूतनतन्त्रज्ञानस्य वाद्यपरिकराणि अपि च साम्प्रदायिकवाद्यानां समानसमागमः च । भारतस्य प्रसिद्धा दिनपत्रिका टैम्स् म्यागज़िन् मोझार्ट् आफ् मद्रास् इति प्राशंसत् । तमिळुविमर्शकाः इसै पुयाल् (तमिळु - இசைப் புயல்) इति वर्णितवन्तःवर्णितवन्तः। <ref>specials.msn.co.in/sp08/oscar/rahman.asp All About Rahman – Oscars 2009 Special. </ref>
 
== बल्यं शिक्षा च==
"https://sa.wikipedia.org/wiki/ए_आर्_रहमान्" इत्यस्माद् प्रतिप्राप्तम्