"फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः" इत्यस्य संस्करणे भेदः

adding a new featured article
(लघु) changing चन्नै to चेन्नै
पङ्क्तिः १:
[[चित्रम्:AR Rahman-2.jpg|left|120px]]अल्लाह् रखा रहमान् (اللہ رکھا رحمان - उर्दूभाषा) इत्यस्य भारतीयचलच्चित्रसङ्गीतकोविदस्य जन्म क्रि.श.१९६६तमे वर्षे जनवरिमासस्य षष्ठे दिने अभवत् । अस्य जन्म नाम ए.एस्. दिलीप कुमारः । सङ्गीतसंयोजकः, ध्वनिमुदिकानिर्मापकः, गायकः इति लोके विख्यातः । क्रि.श.१९९०तमे वर्षे स्वरसंयोजनवृत्तिम् आरब्धवन् । एतावति काले अनेन १४वारं [[फिल्मफेर् प्रशस्तिः]], ११वारं दक्षिणफिल्मफेर् प्रशस्तिः, ४वारं राष्ट्रियचलच्चित्रप्रशस्तयः, द्विवारम् आस्कर् प्रशस्तिः, एका गोल्डन् ग्लोब् प्रशस्तिः, च प्राप्ताः । लण्डन् नगरस्य ट्रिनिटि कालेज् आफ् म्यूज़िक् महाविद्यालये पाश्चात्यशास्त्रीयसङ्गीतस्य अध्ययनं कृत्वा पदवीं प्राप्तवान् । ततः स्वस्थानं [[चन्नैचेन्नै]]नगरम् आगत्य स्वस्य पञ्चतन् रेकार्ड इन् इति सुव्यवस्थितां ध्वनिशालाम् आरब्धवान् ।अतः अयं विश्वप्रसिद्धः स्वरसम्राट् अभवत् । अस्य सङ्गीतस्य वैशिष्ट्यं नाम विद्युन्मानविन्यासस्य सङ्गीतस्वरैः पौर्वात्यशास्त्रीयसङ्गीतस्य मिश्रणम्, विश्वस्तरस्य सङ्गीतप्रकारः, नूतनतन्त्रज्ञानस्य वाद्यपरिकराणि अपि च साम्प्रदायिकवाद्यानां समानसमागमः च । भारतस्य प्रसिद्धा दिनपत्रिका टैम्स् म्यागज़िन् मोझार्ट् आफ् मद्रास् इति प्राशंसत् । तमिळुविमर्शकाः इसै पुयाल् (तमिळु - இசைப் புயல்) इति वर्णितवन्तः .....
<br>
('''[[ए. आर्. रहमान्|अधिकवाचनाय »]]''')