"ज्ञानयोगः" इत्यस्य संस्करणे भेदः

'''ज्ञानयोगः''' योगस्य विविधासु शाखासु अन्यतमा । ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १७:
ज्ञानयोगस्य अनुष्ठानाय पूर्वभाविरूपेण मानसिकार्हताः याः भवेयुः ताः 'अधिकारः' इति उच्यते । प्रमुखः षड्गुणानां समुदायः 'अधिकारसम्पत्' इति उच्यते । ते गुणाः -
===दमः===
इन्द्रियाणि सदा विषयाणां पृष्ठतः धावन्ति । इयं धावनप्रवृत्तिः इच्छापूर्वकं दमनीया । ये विषयभोगे एव निरताः भवन्ति ते ज्ञानयोगस्य अधिकारिणः न भवन्ति ।
===शमः===
इन्द्रियाणां निग्रहणस्य अनन्तरमपि अन्तरेन्द्रियं मनः तेषु विषयेषु एव चिन्तयत् सङ्कल्पान् कुर्वत् भवति कदाचित् । अस्याः स्थितेः निवारणं मनसः उपशमनमेव शमः । दमशमयोः संयोगेन एव अधिकारः प्राप्यते ।
===उपरतिः===
शमदमैः शिक्षितं चित्तं स्वाभाविकतया बाह्यव्यापारात् मुक्तिम् इच्छति यत् सा एव उपरतिः ।
===तितिक्षा===
तितिक्षा नाम सहनम् । प्रत्येकस्य मानवस्य जीवने अपि सुखदुःखे, लाभनष्टौ, मानापमानौ, जयापजयौ च अवश्यं भवन्ति एव । ते संसारसागरस्य तरङ्गाः। समचित्तेन तेषां सहनमेव तितिक्षा ।
===समाधानम्===
वस्तुनः यथास्तितिज्ञानमेव समाधानम् इति उच्यते । पूर्वाग्रहेण विना तटस्थभावेन अवलोकनस्य अभ्यासः कर्तव्यः ।
===मुमुक्षुत्वम्===
मुक्तिं प्राप्तुम् इच्छा । अन्याभिः इच्छाभिः सह इयमपि विद्यते चेत् न किमपि प्रयोजनम् । जले निमग्नः कश्चित् श्वासोच्छ्वासाय यथा त्वरते तथा उत्कटेच्छा स्यात् मुक्तिप्राप्तौ ।
 
किं वस्तु नित्यं किम् अनित्यम् इत्येषः विवेकः तीक्ष्णबुद्ध्या प्राप्तव्यः । कर्माणि उत्तमानि चेदपि तेषां फलं न नित्यम् । आत्मज्ञानादेव शाश्वतफलप्राप्तिः इत्येतस्य अवगमनमेव विवेकः । सत्कर्मकारणात् अस्मिन् जन्मनि अन्यलोकेषु च प्राप्यमाणानां भोगानां विषये अपेक्षा न स्यात् । अपेक्षा यदि स्यात् तर्हि तादृशेषु कर्मसु एव आसक्तः भवेत् । ततः ज्ञानयोगस्य अधिकारी न भवेत् । कुलं, जातिः, मतं, लिङ्गं, वृत्तिः, देशः इत्यादयः अंशाः अस्य अधिकारस्य प्राप्तेः हेतवः न भवन्ति । अधिकारस्म्पद्युक्तः यः कोपि जनः इदं प्राप्तुम् अर्हति ।
 
अस्य प्राप्त्यर्थं पूर्वजन्मसु पुण्यकर्माणि आचरितवान् स्यात् । पापेभ्यः मुक्तिं साधितवान् स्यात् । परमात्मनि अचला श्रद्धा, भक्तिः च स्यात् । देवता, शास्त्रं, गुरुः इत्येतेषां विषये अचलः विश्वासः स्यात् । एताः पूर्वसज्जताः कर्मयोगेन भक्तियोगेन कर्तुं शक्याः । कर्मयोगेन चित्तशुद्धिः, भक्तियोगेन चित्तैकाग्रता च प्राप्यते ।
 
==साधनमार्गः==
:[[ज्ञानयोगस्य सोपानत्रयम्]]
:[[पञ्च कोशाः]]
:[[अवस्थात्रयम्]]
:[[जीवन्मुक्तिः]]
:[[लोकसङ्ग्रहः]]
"https://sa.wikipedia.org/wiki/ज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्