"केरोलस् लीनियस्" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Modifying mhr:Линне Карыл
(लघु) r2.7.3) (Robot: Adding stq:Carolus Linnaeus; अंगराग परिवर्तन
पङ्क्तिः १७:
अयं केरोलस् लीनियस् प्रवासानां, पुस्तकानां प्रकाशनस्य च अनन्तरं पुनः स्वीड्न् देशं प्रत्यागत्य वैद्यवृत्तिम् आरब्धवान् । तत्रैव “प्रकृति–इतिहासस्य” (Natural History) प्राध्यापकरूपेण अपि नियुक्तः अभवत् । शिष्यान् नूतनानां जीविनाम् अन्वेषणार्थं प्रपञ्चस्य बहून् प्रदेशान् प्रेषितवान् अयं केरोलस् लीनियस् । सः १७७८ तमे वर्षे जनवरिमासस्य १० दिनाङ्के इहलोकम् अत्यजत् । तदनन्तरं तस्य कृतीः, सङ्ग्रहणं च इङ्ग्लेण्ड्-देशं प्रति नीतवन्तः । तत्र “लीनियस् सोसैटि” इत्याख्यं सङ्ग्रहालयम् अध्ययनकेन्द्रं च संस्थापितवन्तः । स्वीडन्-देशे विद्यमानं तस्य गृहम् अद्यापि स्मारकत्वेन रक्ष्यमाणम् अस्ति ।
 
 
[[वर्गः:वैज्ञानिकाः]]
Line ११८ ⟶ ११७:
[[sl:Carl Linnaeus]]
[[sr:Карл фон Лине]]
[[stq:Carolus Linnaeus]]
[[sv:Carl von Linné]]
[[sw:Carl Linnaeus]]
"https://sa.wikipedia.org/wiki/केरोलस्_लीनियस्" इत्यस्माद् प्रतिप्राप्तम्