"लशुनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding an:Allium sativum
(लघु) r2.7.3) (Robot: Adding or:ରସୁଣ; अंगराग परिवर्तन
पङ्क्तिः ६:
इदं लशुनं [[भारतम्|भारते]] अपि वर्धमानः कश्चन कन्दविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एतत् लशुनम् आङ्ग्लभाषायां Garlic इति उच्यते । एतत् लशुनम् [[उपसेचनम्|उपसेचनस्य]], [[शाकान्नम्|शाकान्नस्य]], [[चित्रान्नम्|चित्रान्नस्य]], [[क्वथितम्|क्वथितस्य]], [[सारः|सारस्य]], [[व्यञ्जनम्|व्यञ्जनस्य]], [[दाधिकम्|दाधिकस्य]], [[ताक्रम्|ताक्रस्य]] इत्यादीनां निर्माणे उपयुज्यते । अन्येषां दाधिकानाम् अपि लशुनस्य व्याघरणं दीयते । कुत्रचित् प्रतिदिनं लशुनस्य येन केन प्रकारेण वा सेवनं भवति एव । प्रतिदिनस्य पाके लशुनम् उपयुज्यते एव । अस्य लशुनस्य उत्पादनम् अत्यधिकप्रमाणेन भवति चीनादेशे । तदनन्तरं द्वीतीये स्थाने अस्ति भारतदेशः । लशुनस्य आयातनिर्यातादिकम् अपि महता प्रमाणेन प्रचलति । लशुनम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
 
=== आयुर्वेदस्य अनुसारम् अस्य लशुनस्य स्वभावः ===
 
: १ एतत् लशुनं वस्तुतः औषधानाम् आगरः । तदा तदा वा लशुनस्य सेवनं भवितुम् अर्हति ।
पङ्क्तिः १३:
: ४ एतत् लशुनं पृष्ठवेदनाम् अपि हरति । वेदना यत्र अस्ति तत्र लशुनतैलं लेपयित्वा मर्दनं क्रियते चेत् वेदना बहुशीघ्रम् अपगच्छति ।
 
=== अधिकानि चित्राणि ===
<center><gallery perrow=4 widths=160px heights=120px>
File:Garlic Bulbs 2.jpg
पङ्क्तिः ९९:
[[nv:Tłʼohchin díchʼííʼí]]
[[oc:Alh cultivat]]
[[or:ରସୁଣ]]
[[os:Нуры]]
[[pam:Bawang]]
"https://sa.wikipedia.org/wiki/लशुनम्" इत्यस्माद् प्रतिप्राप्तम्