"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३८:
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नस्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति । <br />
 
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य - "राजन् ! आश्रममृगोऽयं मा हन्यताम्" इति वदन्ति । समीपे विद्यमानं कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम् एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन् तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन शकुन्तला [[विश्वामित्रः|विश्वामित्र]]मेनकयोः पुत्रीति, ताभ्यां परित्यक्ता शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा सन्तुष्टः भवति । एषा क्षत्रियकन्या, मया परिणेतुं योग्या इति चिन्तयन् मनसि हृष्टः भवति ।
 
'''अभिज्ञानशकुन्तले [[छन्दांसि]]'''
छन्द: - अनुष्टुप्
{| class="wikitable"
|-
! शीर्ष पाठ !!पद्यम् !! सन्दर्भ:
|-
| ०१ || तवास्मि गीतरागेण हारिणा प्रसभं हृत:।एष राजेव दुष्यन्त: सारङ्गेणातिरंहसा॥|| १.५
|-
| ०२ || उदाहरण || १.६
|-
| ०३ || उदाहरण || १.११
|-
| ०४ || उदाहरण || १.१२
| -
|०५ || उदाहरण || १.२६
|-
| ०६ || उदाहरण || २.१३
|-
| ०७ || उदाहरण ||२.१६
|-
| ०८ || उदाहरण ||२.१७
|-
| ०९ || उदाहरण || ३.१
|-
|१० उदाहरण || उदाहरण || ३.१९
|-
| ११ || उदाहरण || ३.२२
|-
| १२ || उदाहरण || ४.३
|-
| १३|| उदाहरण ||४.६
|-
|१४ || उदाहरण ||५.१४
|-
| १५|| उदाहरण || ५.२४
|-
| १६|| उदाहरण ||५.२६
|-
|१७ || उदाहरण ||५.२९
|-
| १८|| उदाहरण ||६.१४
|-
| १९|| उदाहरण ||६.२२
|-
|२० || उदाहरण ||६.२३
|-
| २१|| उदाहरण ||६.२८
|-
|२२ || उदाहरण ||६.३२
|-
|२३ || उदाहरण ||७.९
|-
|२४ || उदाहरण ||७.१३
|-
|२५ || उदाहरण ||७.१४
|-
|२६ || उदाहरण ||७.१५
|-
|२७ || उदाहरण ||७.२३
|-
|२८ || उदाहरण ||७.२८
|-
|२९ || उदाहरण ||७.२९
|}
 
[[वर्गः: कालिदासस्य कृतयः]]
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्