"व्याघ्रः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding lez:Пеленг
(लघु) r2.7.3) (Robot: Adding ckb:پڵینگ; अंगराग परिवर्तन
पङ्क्तिः २६:
प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । [[सिंहः]] [[व्याघ्रः]] चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते ।
[[चित्रम्:A tiger in Pilibhit Tiger Reserve.jpg|thumb|अपत्येन सह पश्चिमवङ्गीयः व्याघ्रः]]
== पुराणेषु ==
[[भारतम्|भारते]] [[पुराणानि|पुराण]]कथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते । [[कालीदेवी|कालीदेव्याः]] वाहनरूपः अस्ति व्याघ्रः । [[महाभारतम्|महाभारते]] नलदमयन्त्योः कथायां '''गोमुखव्याघ्रः''' इत्येषः शब्दप्रयोगः दृश्यते । बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते ।
== इतिहासे ==
[[चित्रम्:Tiger in the water.jpg|thumb|left|मलयन्-प्रदेशीयः व्याघ्रः]]
प्राचीनभारते केषाञ्चन राजवंशानां लाञ्छनरूपेण व्याघ्रः विद्यते । कर्णाटकस्य होय्सलवंशस्य लाञ्छनरूपेण विद्यमानं व्याघ्राणां दुण्डुशिल्पम् अत्यन्तं वैशिष्ट्यपूर्णमस्ति । चोळराजाः नाणकेषु व्याघ्रचिह्नम् उपयुक्तवन्तः सन्ति ।
प्रपञ्चस्य बहुषु देशेषु व्याघ्रः राष्ट्रस्य प्रमुखप्राणित्वेन परिगण्यते । कोरियाजनैः व्याघ्रः '''मृगराजः''' इत्युच्यते । चीनादेशे गृहाणां भित्तेः उपरि व्याघ्रचित्राणि दृश्यन्ते । ते तान् 'सांस्कृतिकसम्पत्तिः' इति मन्यन्ते ।
== गुणाः ==
भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः ।
== रूपदर्शी ==
अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।
 
 
== वासस्थानम् ==
 
 
पङ्क्तिः ४५:
* [http://www.lairweb.org.nz/tiger Tiger Territory]
* [http://www.enchantedlearning.com/subjects/mammals/tiger/ Enchanted Learning Software - All About Tigers]
== उल्लेखः ==
{{reflist}}
 
[[वर्गः:प्राणिनः]]
 
Line ६८ ⟶ ६९:
[[ce:ЦӀоькъалом]]
[[chr:ᏢᏓᏥ ᏧᎶᎸᏗ]]
[[ckb:پڵینگ]]
[[cs:Tygr džunglový]]
[[cu:Тїгръ]]
"https://sa.wikipedia.org/wiki/व्याघ्रः" इत्यस्माद् प्रतिप्राप्तम्