"पक्षिणः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Removing lez:НуькӀ
(लघु) r2.7.3) (Robot: Adding lez:НуькӀ; अंगराग परिवर्तन
पङ्क्तिः १:
पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् [[डिण्डिमपक्षी]] लघुतमः अस्ति। तेषां रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति ।
ते नीडेषु वसन्ति।
<gallery>
पङ्क्तिः १२:
Image:SperlingG.jpg|कोकिलस्य नीडम्
</gallery>
<br />
# [[उलूकः]]
# [[उष्ट्रपक्षी]]
# [[कपोतः]]
# [[काकः]]
# [[कादम्बः]]
# [[काष्ठकूटः/दार्वाघाटः]]
# [[कुक्कुटी]]
# [[कोकिलः]]
# [[गरुडः]]
# [[गृध्र्]]
# [[चक्रवाकः]]
# [[चक्रवाकः]]
# [[चटकः]]
# [[जतुका]]
# [[तित्तिरिः]]
# [[बकः]]
# [[वर्तकः]]
# [[शुकः]]
# [[श्येनः]]
# [[सारिका]]
 
 
[[वर्गः:जीवशास्त्रम्|पक्षी]]
Line १२४ ⟶ १२३:
[[lb:Vullen]]
[[lbe:Лелуххи]]
[[lez:НуькӀ]]
[[li:Veugel]]
[[lij:Aves]]
"https://sa.wikipedia.org/wiki/पक्षिणः" इत्यस्माद् प्रतिप्राप्तम्